A 74-31 Cintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/31
Title: Cintāmaṇi
Dimensions: 18.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1811
Remarks:


Reel No. A 74-31 Inventory No. 15312

Title Tattvacintāmaṇi and Cintāmaṇidīdhiti

Remarks The root text is also called Nyāyatattvacintāmaṇi or Śiromaṇi. The colophon refers to the commentary as Cintāmaṇivyākhyādīdhiti.

Author Gaṅgeśa, also called Gaṅgeśvara (root text); Raghunātha Tārkikacūḍāmaṇi Bhaṭṭācārya, also called Tārkikaśiromaṇi or Śiromaṇi (commentary)

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.5 x 9.5 cm

Folios 3

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title śi.ṭī and in the lower right-hand margin

Scribe Padmaratnākara Pāṇḍe

Date of Copying VS 1960

Place of Deposit NAK

Accession No. 4/1811

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

samārabdhānumānaprāmāṇyaparīkṣākāraṇībhūtavyāptigrahopāya­pratipādananidā(2)naṃ vyāptisvarūpanirūpaṇam ārabhate ||

nanv ity ādinā || 

sādhyābhāvavadavṛttitvasyāvyāpyavṛttisādhyakasaddhetā(3)v avyāptim āśaṃkyāha sādhyavad bhinneti ||

sādhyavad bhinne yā sādhyābhāvas tad avṛttitvam arthaḥ || (fol. 1v1–3)

End

vācyatvaṃ yathā na samavāyi tathā (10) vakṣyate ghaṭādi samavāy ity arthe ity āhuḥ || prameyasādhyake bhāvatvenābhāvānām abhāvatvena bhāvānāṃ vahnitvena ca nirva(11)hnāvavṛttigaganatvādinā viruddhaghaṭatvapaṭatvābhyāṃ prameyamātrasyābhāvaḥ sulabhaḥ || (fol. 3r9–11)

Colophon

vyadhikaraṇadharmābhāvīyaśiromaṇibhaṭṭācāryaviracitā cintāmaṇivyākhyādīdhitiḥ || (12) saṃvat 1960 śāla pauṣaśukraṣaṣṭhyāṃ tithau śukravāre rātrau pāḍe ity upanāmakena padmāratnākareṇa || (fol. 3r11–12)

Microfilm Details

Reel No. A 74/31

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-07-2008

Bibliography