A 74-40 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 74/40
Title: Tarkasaṅgraha
Dimensions: 35 x 17.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6671
Remarks:

Reel No. A 74/40

Inventory No. 77223

Title Nyāyabodhinī

Remarks a commentaty on Annambhaṭṭa’s autocommentary Tarkasaṃgrahadīpikā on the Tarkasaṃgraha

Author Govardhana Miśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 17.5 cm

Binding Hole none

Folios 8

Lines per Folio 14–15

Foliation figures in the lower right-hand margin and, under the abbreviation nyā. bo., in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6671

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

akhilāgamasaṃcāri śrīkṛṣṇākhyaṃ paraṃ mahaḥ ||
dhyātvā govardhanasudhīs tanute nyāyabodhinīṃ || 1 ||

cikīrṣitasya graṃthasya parisa(2)māptyartham iṣṭadevatānamaskārātmakaṃ maṃgalaṃ śiṣyaśikṣāyai graṃthato nibadhnāti || nidhāyeti || apapadārthān vibhajate || dravyeti || atra saptagrahaṇaṃ padā(3)rthatvaṃ dravyādyanyatamatvasaptānyatamatvavyāpyam iti vyāptilābhāya || (fol. 1v–3)

End

sarveṣām apīti || pramāṇaprameyasaṃśayanirūpaṇaṃ prayojanaṃ dṛṣṭāṃtasiddhāṃtāvayavatarkanirṇayavādajalpavitaṃḍāhetvābhāsacha(11)lajātinigrahasthānānāṃ || 16 || tatvajñānān niśreyasāgama iti nyāyasyādimasūtre uktānāṃ vistaras tv anyathānusaṃdheyaḥ || pramāṇaprameyādīnām apīty arthaḥ || cha || (fol. 8v10–11)

Colophon

(12) || iti śrīmatsamastavidvanmukuṭaśrīgovardhanakṛtā tarkasaṃgrahavyākhyā nyāyabodhinī samāptim agāt || cha || cha || cha || cha || cha || cha || (fol. 8v12)

Microfilm Details

Reel No. A 74/40

Date of Filming not indicated

Exposures 11

Used Copy Berlin

Type of Film negative

Remarks The Start card and the index card have been microfilmed twice at the beginning.

Catalogued by DD

Date 04-07-2004