A 75-10 Nyāyakusumāñjali

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 75/10
Title: Nyāyakusumañjali
Dimensions: 25.5 x 9.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6873
Remarks:


Reel No. A 75-10

Title Nyāyakusumāñjali

Subject Nyāya

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 9.5cm

Folios 12

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ku. ṭī. va. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6873

Manuscript Features

Excerpts

«Beginning:»

śrīgaṇeśāya namaḥ || ||

bhaktānāṃ kāmadas tuṣṭo ruṣā kāmaṃ dahann api ||

api jñānamayaḥ sthāṇur yas tam īśaṃ stuvīmahi || 1 ||


yataḥ prakāśate jyotir api vācām agocaraḥ ||

kāyena manasā vācā parāṃ vācan namāmi tāṃ || 2 ||


nyāyāṃbhojapataṃgāya mīmāṃsāpāradṛśvane ||

gaṃgeśvarāya gurave pitre tra bhavate namaḥ || 3 ||


sadācārānumitaśrutibodhitakarttavyatākaṃ prāripsita pratibaṃdhakavidghravighātakam iṣṭadevatākīrttanarūpaṃ sacchabdaprayogarūpaṃ ca maṃgalam ācarann eva prayojanābhidheyasaṃvaṃdhān āha | satpakṣeti eṣo nagho vākyadoṣarahitaḥ | viṣayāśuddheḥ pūrvārvddhena nirāsāt | nīyate prāpyate vivakṣitārthasiddhir aneneti nyāyaḥ |

(fol. 1v1‒6)


«End:»

tad abhinnatve ca tṛṇaṃ phūtkāreṇopādhīyate tatra vā śaktiḥ pūtkārasamavadhāne sati vā nādyaḥ | phūtkārādyasamavadhāne pi tasmāt tṛnāder agnyuttpattyāpatteḥ | nāparaḥ | tathā sati saiva śaktiḥ tṛṇe phūtkārād araṇau nirmaṃthanād iti śaktyaniyatahetukatvāpatteḥ tatrāpy ekaśaktimattvena hetumattvena vasthānāpatter iti |

(fol. 13r1‒3)

Microfilm Details

Reel No. A 75/10

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 30-08-2011