A 75-19 Tarkamūlamāthurīṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 75/19
Title: Mūlamathurānāthīya
Dimensions: 46.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7125
Remarks:

Reel No. A 75/19

Inventory No. 44812

Title Tarkarahasya

Remarks This text is also known as Māṭhurī.

Author Mathurānātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 57.5 x 10.7 cm

Binding Hole

Folios 5

Lines per Folio 9

Foliation figures in the upper left-hand margin of verso under the abbreviation tarkamū ṭī and lower right-hand margin of verso

Place of Deposit NAK

Accession No. 5/7125

Manuscript Features

The text runs after some portion of the very beginning and goes up to the end except some words.

Excerpts

Beginning

/// yat tarkavighaṭakaśaṃkāsāmānyaṃ tarkābhāvātiriktakāraṇapratiyogikābhāvād eva pūrvaṃ nāvatarati taṃ tarkam āha tathāhīti | dhūma iti | dhūmo yadi vahnya- samā[[va]]hitajanyabhinnatvaviśiṣṭavahnisamavahitajanyabhinnatvavān syāt | utpannatvābhāvavān syād ity arthaḥ (2) janyaṃ hi jagati vastudvayaṃ vahnyasamavahitajanyaṃ tatsamavahitajanyaṃ ca | (fol. 1r1–2)

End

nanu tādṛśā(9)numātrocchedakatvajñānam (!) eva tatra sādhyavyāpakatā(vyāpyatā)jñānavirodhīty asvarasād āhāpi ceti śaktyatirikteti na cāsma[[nma]]te sādhyāprasiddhiḥ pararītyaiva paraṃ praty abhidhānāt svamate tu śaktyatiriktatvabahirbhāvena sādhyaṃ bodhyaṃ | na sādhakaṃ na liṃgaṃ vyāptasya vyāptatvena niścitasya pakṣadharmatve pakṣadharmatvaniścayena tatreti vyabhicārasaṃśayasāmagrīsatvena na tatrāvyāptiniścaya (!) ity arthaḥ | iti tarka(pra)/// | || (fol. 5v8–9)

Microfilm Details

Reel No. A 75/19

Date of Filming

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 25-11-2004