A 75-1 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 75/1
Title: Tarkabhāṣā
Dimensions: 26 x 5.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5604
Remarks:


Reel No. A 75-1 Inventory No. 77071

Title Tarkabhāṣā

Author Keśavamiśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol. 2 and some three more folios at the end of the MS are missing.

Size 26.0 x 5.5 cm

Binding Hole none

Folios 53

Lines per Folio 5

Foliation figures in the lower right-hand margin and in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5604

Manuscript Features

Both the left-hand and the right-hand margins are ruled with multiple lines running from the upper to the lower end. Fol. 1v, which is not numbered, contains the beginning of the text written in a very careless manner, and ending abruptly in the middle of the fifth line. The rest of the MS is in a different hand. Originally fol. 1 may not have belonged to this codex. The MS contains marginal corrections by a second hand.

Excerpts

Beginning

saṃkaṭād enī (?) namaḥ ||

bālo pi yo nyāyanaye praveśam

alpena vāṃchaty alasaḥ śrutena

saṃkṣitpya (!) yuktyaṃnvitarta(2)bhāṣā (!)

prakāśyate tasya kṛte mayaiṣā 1 ||

pramāṇaprameyasaṃśayaprayojanadṛṣṭāṃtasiddhāṃtāvayavatarkanirṇayavādajalpa(3)vitaṃḍāhetvābhā..[[sa]]chalajātinigrahasthānānān tatvajñānān niśreyasādhigama iti nyāyasyādimaṃ sūtraṃ || asyā(4)rthaḥ || pramāṇādiśoḍaśapadārthānāṃ tatvajñānān mokṣaprāptir bhavatīti [[||]] na ca pramāṇādināṃ (!) tatvajñānaṃ samyasamya (!) jñā(5)naṃ tāvad bhavati yāvad eṣām u- (fol. 1v1–5)

-siddhaḥ paṭarūpajananopakṣīṇatvāt || paṭaṃ pratyapi kāraṇatve kalpanāgauravāt || tenā[[na]]nyathāsiddhaniyatapūrvabhāvitvaṃ (2) kāraṇatvaṃ || ananyathāsiddhaniyatapaścādbhāvitvaṃ kāryatvaṃ || yat tu kaś cid āha || kāryānukṛtānvayavyatireki kāraṇaṃ (3) tad ayuktaṃ || nityavibhūnāṃ vyomādīnāṃ kālato deśataś ca vyatirekāsaṃbhavenākāraṇatvaprasaṃgāt || (fol. 3r1–3)

End

yasya pratyakṣādi⁅pramā⁆(3)ṇena pakṣe sādhyābhāvaḥ parichinnaḥ sa kālātyayāpadiṣṭaḥ | sa eva bādhitaviṣaya ucyate || yathāʼgnir anuṣṇaḥ kṛtaka⁅tvāj⁆ (4) jalavat | atra kṛtakatvaṃ hetuḥ tasya ca ⟪tsāya⟫ [[yat sā]]dhyam anuṣṇatvaṃ tasyābhāvaḥ pratyakṣeṇaiva parichinnaḥ | tvagiṃdriyeṇāgner uṣṇatva⁅pari⁆(5)chedāt || tathā a(gnau) pi kālātyāyāpadiṣṭaḥ || yathā ghaṭasya kṣaṇikatve sādhye prāguktaṃ satvaṃ hetuḥ || tasya kṣaṇikatvaṃ sādhyaṃ (ta-) (fol. 54v2–5)

«Sub-colophons:»

|| tad evaṃ vyākhyātaṃ pratyakṣaṃ || (fol. 11r3)

|| vyākhyātaṃ cānumānaṃ || (fol. 20r1)

|| vyākhyātaṃ upamānaṃ || (fol. 20r5)

|| samāptaṃ śabdapramāṇaṃ || (fol. 22v2)

|| pramāṇāny uktāni || (fol. 28r4)

Microfilm Details

Reel No. A 75/1

Date of Filming not indicated

Exposures 56

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 08-06-2004

Bibliography