A 75-3 Bhāvārthadīpikā on the Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 75/3
Title: Tarkabhāṣā
Dimensions: 25.5 x 10.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5607
Remarks:

Reel No. A 75/3

Inventory No. 77090

Title Bhāvārthadīpikā

Remarks The title of this commentary on Keśava’sTarkabhāṣā occurs in the text but is otherwise unknown.

Author Gaurīkāṃta Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.6 cm

Binding Hole

Folios 69

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand (under the word rāma.) and lower right-hand margins

Place of Deposit NAK

Accession No. 5/5607

Manuscript Features

The text runs from the beginning of the work to the end of the Pramāṇapariccheda.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

oṃ tat sad ebhiḥ pratipāditāyā
nityākhilecchākṛtidhīyutāya ||
līlāghana(2)śyāmakalevarāya
namo stu tasmai jagadīśvarāya || 1 ||

ujvalātarkabhāṣāyā (!) iyaṃ bhāvārthadīpikā ||
bhaṭṭācā(3)ṛyeṇa dhīreṇa gaurīkāṃtena tanyate || 2 ||… (fol. 1v1–3)

iha khalu ⟨lu⟩ prekṣāvaṃto graṃthabhidhety (!) aprayojanasaṃbaṃdhān (!) pratī(6)tyaiva
tadadhyayanādau pravartate || taduktaṃ

siddhārthe siddhasaṃbaṃdhe śrotuṃ śrotā pravarttate |
śāratrādau (!) tena vakta(7)vyaḥ saṃbaṃdhaḥ saprayojana

ity ataḥ prāripsitasvagraṃthe prekṣāvatpravṛttaye prayojanābhidheyasaṃbaṃdhāṃ (!) darśa(8)yan śiṣyāvadhānāya tarkabhāṣāprakāśanaṃ pratijānīte | bālopīti || bāla iva bālaḥ praṛtaśāstra(9)paribhāṣānabhijña (!) | ity arthaḥ agnir māṇavaka itivat gauṇaprayogaḥ | (fol. 1v6–9)

End

ātmeti |
prathamoddiṣṭatvād ātmānam ādau nirūpayati | tatreti | te(4)ṣu madhya ity arthaḥ | ātmatvaṃ (tāma)sāmānyaviśeṣaḥ tadvān ātmeti ātmasāmānyalakṣaṇaṃ | lakṣyatāvacchedakaṃ cātra budhyā(5)dimatvaṃ tadvattā samavāyena bodhyā | tena viṣayitvādinā tadvati jñānādau nātipra/// (fol. 69v3–5)

Sub-colophon

iti pramāṇaparicchedaḥ samā(10)ptaḥ ||    || (fol. 69r9–10)

Microfilm Details

Reel No. A 75/3

Date of Filming

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r, 23v–24r, 44v–45r, 50v–51r, 58v–59r, 62v–63r and 64v–65r

Catalogued by BK/SG

Date 25-11-2004