A 75-6 Tarkaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 75/6
Title: Tarkaprakāśa
Dimensions: 25.5 x 10 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5914
Remarks:


Reel No. A 75-6 Inventory No. 77128

Title Tarkaprakāśa

Remarks a commentary on Keśava Miśra's Tarkabhāṣā

Author Śrīkaṇṭha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios: 2, 31, 40 and 41; damaged

Size 26.0 x 9.8 cm

Folios 49

Lines per Folio 8–10

Foliation figures on the verso, in the left-hand margin under the abbreviation pra and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5914

Manuscript Features

The text runs from the very beginning up to Indriyalakṣaṇa.

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

sandhyāyāḥ praṇatikṣaṇe girijayā sevyaṃ samālokite

roṣaṃ mānini mā kṛthās tvadapa(2)rā nānyāsti vaṃdyā mama ||

kintu tvām aham ānamāmi manasi dhyātvā tavaivākṛtīr

itthaṃ harṣitaśailarājatanayā dṛṣṭaḥ śivaḥ (3) pātu naḥ || 1 ||

siddhāṃtagūḍhavartmaikabhāvanā pariśīlitā ||

śrīkaṇṭhanirmitā seyaṃ kṛtir ātanutāṃ mudam || 2 || (fol. 1v1–3)

praṇamyeti | maṃgalasya samāptiṃ prati vighnadhvaṃsadvārāhetutvaṃ iti siddhāṃtasthitiḥ | tatrānanyathāsiddhaniyatapūrva(7)vṛttisvarūpakāraṇatva­ghaṭakānanyathāsiddhatvāṃśagrahe vyāpakatvarūpaniyamāṃśagrahe vā (fol. 1v6–7)

End

śabdarūpaviśeṣaguṇasatvāt | śrotre vyāpteḥ śabdetareti guṇaviśeṣaṇaṃ | ca(10)kṣuṣi tādṛśarūpasya satvād udbhūteti. |

udbhūtatvaṃ ca nīlatvādivyāpyānudbhūtatvābhāvakūṭavattvam eva. |

tasya ca saṃyogasādhāraṇatayā ca(11)kṣurādāv avyāpter viśeṣeti | cakṣuṣṭvādeḥ satvād guṇeti. | kālāvativyāpter jñānakāraṇeti | iṃdriyāvayavasaṃyogasyāpi pratyakṣakāraḥ ///(fol. 53v9–11) 

Colophon

Microfilm Details

Reel No. A 75/6

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r and 17v–18r

Catalogued by BK/SG

Date 02-11-2004

Bibliography