A 75-7 Tarkaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 75/7
Title: Tarkaprakāśa
Dimensions: 28 x 11 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5909
Remarks:


Reel No. A 75-7 Inventory No. 77126

Title Tarkaprakāśa

Remarks a commentary on Keśava Miśra'sTarkabhāṣā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios: 29, 34, 35 and 62; damaged

Size 28.5 x 11.5 cm

Folios 59

Lines per Folio 10–11

Foliation figures in the left-hand margin of the verso under the abbreviation tarka. prakāśa.ṭī 

Place of Deposit NAK

Accession No. 5/5909

Manuscript Features

The text runs from the beginning up to-----

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

[[1 abhrānto vastuvistāre caturṣu caritādaraḥ

vākkāmaśaktisaṃyukto jayati śrīmaheśvaraḥ 1]]

jaṭājūṭalasadgāṃgajalabhūṣitamastakam |

punātu girijāpremapātram ekam aneka(2)dhā || 1 ||

upajīvyopajīvakabhāvasaṃgatyā upamālanirūpaṇānaṃtaraṃ (!) śabdaṃ nirūpayan śiṣyāvadhānāya (3) pratijānīte |

atheti || atra jñāyamānapadasya śabdapramāṇatayā pade upamānopajīvakatvābhāvāt | (4) phalayoḥ svarūpaphalayoś ca saṃgatir bodhyā || (fol. 1v1–4)

End

iṣṭaiveti || karttṛkarmaṇoḥ kṛtīti vyapyanuśāsana(9)vaiyarthyabhiyā (!) suvibhaktau lakṣaṇetyasyānuśāsitavibhaktyarthātirikena (!) lakṣaṇety eva tadartha iti bhāratasya śravaṇam ity ādau | (10) vibhaktau lakṣaṇopapattāv api na ghaṭaḥ paṭa ity atra prathamāyāṃ kathaṃ lakṣaṇā || tathānuśāsa///lpam iti prakṛ(11)te pi nañ samabhi-vyāhṛtaghaṭapadottaraprathamāyām api ānuśāsinikī lakṣaṇā/// (fol. 63v8–11)

Colophon

Microfilm Details

Reel No. A 75/7

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r and 46v–47r

Catalogued by BK/SG

Date 03-11-2004

Bibliography