A 75-8 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 75/8
Title: Tarkabhāṣā
Dimensions: 27 x 9.5 cm x 170 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5606
Remarks:


Reel No. A 75-8

Inventory No.: 77088

Title Tarkabhāṣā

Author Keśava Miśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 10.0 cm

Folios 28

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta.bhā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5606

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

bālo pi yo nyāyanaye praveśam

alpena vāṃchaty alasaḥ śrutena

saṃkṣiptayuktyanvitatarkabhāṣā

prakāśyate (2) tasya kṛte mayaiṣā 1

pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasidddhāṃtāvayavatarka­nirṇayavādajalpavitaṃḍāhetvābhāsacha(3)lajātinigrahasthānānāṃ tattvajñānānāṃ (!) niḥśreyasādhigama iti nyāyasyādimaṃ sūtraṃ asyārthaḥ pramāṇādīnāṃ ṣoḍaśapadārthā(4)nāṃ tattvajñānān mokṣaprāptir bhavatīti na ca pramāṇādīnāṃ tattvajñānaṃ samyag jñānaṃ tāvad bhavati yāvad yeṣām uddheśalakṣaṇaparīkṣā na kri(5)yaṃte (fol. 1v1–5)

End

parābhimatasyārthasya svapratikūlasya svayam evābhyanujñānaṃ (5) svīkaraṇaṃ matānujñā iṣṭārthabhaṃgo virodhaḥ ihātyaṃtam anupayuktānāṃ svarūpabhedapratipādanaṃ anatiprayojanānāṃ lakṣaṇā(6)nabhaidhānam adoṣāya etāvad eva vākyād bālavyutpattisiddheḥ (fol. 28v4–6)

Colophon

iti śrīkeśavamiśreṇa viracitā tarkabhāṣā saṃpūrṇā (fol. 28v6)

Microfilm Details

Reel No. A 75/8

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 04-11-2004

Bibliography