A 80-26 Saptapadārthī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 80/26
Title: Saptapadārthī
Dimensions: 23.5 x 8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vaiśeṣika
Date:
Acc No.: NAK 5/5432
Remarks:


Reel No. A 80-26

Title Saptapadārthī

Subject Vaiśeṣika

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 8.0cm

Folios 13

Lines per Folio 6

Foliation figures on the verso, the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5432

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namo nṛsiṃhāya ||

hetave jagatām eva saṃsārārṇṇavasetave |

prabhave sarvavidyānāṃ śaṃbhave gurave namaḥ || 1 ||

pramitiviṣayāḥ padārthāḥ || te ca dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvākhyāḥ saptaiva | tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmāmanāṃsi navaiva || guṇās tu rūparasagaṃdhasparśasaṃkhyāparimāṇapṛthukatvasaṃyogavibhāgaparatvāparatvabuddhi-sukhaduḥkhecchādveṣaprayatragurutvadravatvasnehasaṃskāradharmādharmaś≪ā≫abdāś caturviṃśatir eva |


«End:»

vidyamānāyor asaṃbaṃdho yutasiddhiḥ |

avidyamānayoḥ saṃbaṃdho yutasiddhiḥ ||

śreyaḥ sādhanaṃ |

śreyo nirūpaṇaśāstraṃ || cha || ||

saptadvīpādharā yāvad yāvat saptadharādharāḥ ||

tāvat saptapadārthīyam astu vastuprakāśikā || ||


«Colophon:»

iti śivādibhya(!)miśraviracitā saptapadārthī saṃpūrṇṇā || saṃvat 161 ekottarāvārṣe (!) śrādhavaṇaśudi 15 ravau || || kalyāṇaṃ bhūyāt || || śivam astu || cha || śrīḥ || śrīḥ || ||


Microfilm Details

Reel No. A 80/26

Date of Filming not indicated

Exposures 16

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 30-03-2010