A 83-10 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/10
Title: Aṣṭāvakragītā
Dimensions: 18 x 9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3821
Remarks:


Reel No. A 83-10 Inventory No. 4715

Title Aṣṭavakragītā

Remarks c by Viśveśvara

Author Aṣṭāvakra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete, marginal damages

Size 18.0 x 9.0 cm

Folios 31

Lines per Folio 10–11

Foliation figures in the right –hand margin of the verso,

Scribe Vīreśvara

Date of Copying VS1777

Place of Deposit NAK

Accession No. 5/3821

Manuscript Features

Available two texts; viśveśveraṭīkā sahita foll.1-13r (incomplete) and aṣṭāvakramūlagrantha foll. in another hand foll.1-21(incomplete)

Excerpts

Beginning

[ṭīkāṃśaḥ]

śrīgaṇeśāya namaḥ ||

athāṣṭāvakro graṃtho likhyate ||

ṭīkākāraḥ ||

yadjñānāj jagajjātaṃ ⟨ya⟩(2) yad vijñānād vilīyate ||

tan natvā saccidānaṃdaṃ kurvedhyātmapradīpikāṃ || 1 ||

iha tāvad ātmā⟨naṃ⟩ (!) (3) naṃdānubhavaparipūraṇākṛtānekaśiṣyavrātaḥ paramakāruṇiko bhagavān aṣṭāvakra(4)muniḥ sakalajanaṃ uddidhīrṣuḥ śiṣyaprati mokṣopāyaṃ upadiśati || muktim iti || (fol. 1v1–4)

[mūlāṃśaḥ]

muktim ichasi (!) cet tāta viṣayān viṣavat tyaja ||

kṣamārjjavadayātoṣasatyaṃ pīyuṣavad bhaja || 1 || (fol. 1v5)

End

dvitīyesmin prkaraṇe śiṣyeṇānubhavasthitiḥ ||

niveditā guros tuṣṭyai bahvāścarya puraḥ(10)sarāḥ || 25 || (fol. 13r11–12)

tatvapadeśe (!) viṃśa(11)c ca daśajñānā (!) nopadeśake |

tatvasvarūpe (!) viṃśac ca śame ca śatakaṃ bhavet | 4 | (!)

aṣṭakaṃ cātmaviśrāṃtau jīvanmuktau caturdaśa |

ṣa(12)ṭsaṃkhyākramaviñāne graṃthaikātmyam ataḥ paraṃ | 5 |

viṃśatyekamitaiḥ khaṃḍai(!) ślo(13)kair ātmāgnimadhyakhaiḥ | (!)

avadhūtānubhūtaiś ca ślokāḥ saṃkhyākramā amī | 6 | (fol. 21r10–13)

Colophon

iti śrīmad aṣṭāvaktre sṃkhyākramaprakaraṇaṃ ekaviṃśatimaṃ samāptaṃ || ||

antyue dvau ma(2)dhya khaṃ āday traya || 302 || dvyadhikais triśataślokair ityarthaḥ || śubham bhūyāt || (3) samvat 1777 mārgaśīrṣa śuddha dvitīyāyāṃ maṃde kṛṣṇākheḍopanāmnā kṛṣṇabhaṭtasutavī(4)reśvareṇa likhitam idaṃ pustakaṃ || || śrīsāṃvasadāśivārppaṇam astu || || (fol. 21v1–4)

Microfilm Details

Reel No. A 83/10

Exposures 12+21=33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-03-2005

Bibliography

fol. 5 (of second foliation ) filmed 3times

missing fol. 16,17,