A 83-13(1) Umāsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 43/13
Title: Aparokṣānubh[a]va
Dimensions: 28 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5734
Remarks:


Reel No. A 83-13 Inventory No. New

Reel No.:A 83/13a

Title Umāsāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 8.0 cm

Folios 2

Lines per Folio 7

Foliation figures in left-hand margin of the verso,

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīpārvvaty uvāca ||

ādināthasya ko nāthas tasya nāthasya ko guruḥ |

tvam evaṃ saṃśayaṃ deva vrūhi me prameśva(2)ra ||

śiva uvāca ||

ādigurur anādiś ca anādi gurur nirañjana[[ḥ]] ||

tasya guruṃna jānāmi kiṃ devi nāma pṛcchasi || 2 || (fol. 1r1–2)

End

śrīdevy uvāca ||

adya me saphalaṃ janma adya me saphalaṃ tapaḥ ||

adya me saphalaṃ sa(4)rvaṃ tava vākye(!) na samśayaḥ || 31 ||

adya bhrāntipraṇastasya, niḥ bhrāntohaṃ na saṃśaya || (!)

gurupādaprasādena, nibhrāntohaṃ na saṃśaya || 32 || (!) (fol. 2v3–4)

Microfilm Details

Reel No. A 83/13a

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-03-2005

Bibliography