A 83-13(2) Aparokṣānubh(a)va

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/13
Title: Aparokṣānubh[a]va
Dimensions: 28 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5734
Remarks:


Reel No. A 83-13 Inventory No. New

Reel No. A 83/13b

Title Aparokṣānubhāva

Subject Vedānta

Language Sanskrit

Text Features + Umāsāra 2 folio(A 83/13a)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 8.0 cm

Folios 12(+2)

Lines per Folio 7

Foliation figures in the lower-right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

miss foliated twice 3

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha rājayogaprakāro likhyate ||

rājayogasya phalam idaṃ yena rājayogena anekarājyabhogasama(2)ya eva || aneka pārthivavinodaprekṣaṇasamaya eva || bahutarakālaṃ śarīrasthitir bhavati sa eva rājayogaḥ | tasya bhedāḥ |(3) kriyāyogaḥ | jñānayogaḥ | caryāyogaḥ || haṭhayogaḥ | karmmayogaḥ | layayogaḥ | mantrayogaḥ | lakṣyayogaḥ | vāsanāyogaḥ | śi(4)vayoga | brahmayogaḥ | advaitayogaḥ | siddhiyogaḥ | rājayogaḥ | ete paṃcadaśayogāḥ ||

(fol. 1r1–4)

End

ebhir aṃgaiḥ samāyukto rājayoga udāhṛtaḥ |

kiñcit pakvakaṣāyāṇāṃ haṭha(5)yogena samyutaḥ ||

paripkvamanoyeṣāṃ kevalo yaṃ ca siddhidaḥ |

gurudaivatabhaktānāṃ sarvveṣāṃ śubhabho (!) bhavet || (fol. 12v4–5)

Colophon

iti śrīmaccha(6)mkarācāryyaviracitam aparokṣānubhāvākhyaṃ sampūrṇṇaṃ || || || ||

deho nāhaṃ gātravāgādikā[[ni]](7)

ātma[[nā]] pūritaṃ sarvaṃ kalpāmbunā yathā || (fol.12v5–7)

Microfilm Details

Reel No. A 83/13

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fol. 9,

Catalogued by MS

Date 31-03-2005

Bibliography