A 83-16 Atharvaśikhopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/16
Title: Atharvaśikhopaniṣad
Dimensions: 24.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/546
Remarks:


Reel No. A 83-16 Inventory No. 5212

Reel No.:A 83/16

Title Atharvaśikhopaniṣadsīpikā

Author Śaṃkarānanagavān

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 6

Lines per Folio 10

Foliation figures in lower right mrgin of verso

Scribe Śrīkṛṣṇa jośī?

Place of Copying Rāmanagara?

Accession No. 5/546

Manuscript Features

Excerpts

Beginning

|| śrī ○ ||

oṃ vyākhyātharvaśikhānāmnyāḥ śruteḥ kleśavināśanī ||

kriyate brahmabodhārthaṃ tathā śuddhyatu me manaḥ |

brahmavidyāprāptyarthaṃ tapo vidyā saṃpannair api guru śuśrūṣādi karaṇīyam ityetadarthaṃ prathamata ʼākhyāyikām avatārayati |

atha adhikārisaṃpatyanaṇtaraṃ ha kila enaṃ vakṣyamāṇam atharvāṇaṃ paippalādaḥ pippalaṃ karmaphalaṃ tad attīti pippalādaḥ svayam udyamaśūnyaḥ purākṛtakarmavaśāt prāptānnodakādinā śarīradhāraka ityarthaḥ | (fol. 1v1–4)

End

ātmajñānenāpagatājñāno vimucyate dehapāte sarvathā saṃskārahīnatvena mukto bhavati iti upaniṣadarthasamāptyarthaḥ | upaniṣatpratipādyam arthaṃ samāptau darśayati | oṃ [[oṃkāraḥ]] satyaṃ abādhitaṃ rūpaṃ jagato natv anyat || (fol. 6v6-7)

Colophon

iti śrīmatparamahaṃsaparivrājakācārya ānaṃdātmapūjyapādaśiṣyasya śrīśaṃkarānandabhagavataḥ kṛtir atharvaśikhopaniṣaddīpikā samāptā ||

śrī śivārpaṇam astu || ❁ (pra śrīkṛṣṇajośī ❁ rāmanagara ❁ ❁) (fol. 7–9)

Microfilm Details

Reel No. A 83/16

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 09-02-2004

Bibliography