A 83-19 Arjunagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/19
Title: Arjunagītā
Dimensions: 21 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/595
Remarks:


Reel No. A 83-19 Inventory No. 4038

Reel No.:A 83/19

Title Arjunagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.0 cm

Folios 9

Lines per Folio 7–8

Foliation figures in the both middle margins of verso,

Place of Deposit NAK

Accession No. 1/595

Manuscript Features

Grammatical errors,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrī ||

arjjuna uvāca ||

dayādharmavihunasya (!) kalau purṣṇāṃni va(2)rttate

jatī bhramate digdiśāyāṃ kima kurvvaṃti ke[[śa]]va (!) || 1 ||

śrībhagavān uvca ||

ayaṃ pārtha sa(3)martho pi jatīnāṃ kena samśayaḥ (!)

jatī yatra tiṣṭḥaṃti tatra dayā prartate (!) || 2 ||

śṛṇu pārtha mahā(4)bāho mahāpuṇyapavitrakaṃ

sanyāsaṃ ca mahādharmma se ⟨|⟩ mo priye dine dine (!) || 3 || (fol. 1v1–4)

End

sadā vasate vaikuṃṭhe sadā deśaṃ(7) naṃ keśavaḥ || (!)

sadā prāptaṃ devaloke sadā jīvo sadā sukhī (!) || 4 ||

jalaṃ rakṣe tailalakṣe rakṣe śītta(8)labaṃdhane || (!)

mūrkhahaste na dātavyaṃ evṃtakaṃ || 5 ||

bhagnapṛṣṭīkaṭīgrīvāstabdhadṛṣṭI(1)r adhumukhaṃ

aṣṭena liṣitaṃ graṃthaṃ yatnena paripālayet || 6 || (!) (fol. 8v6:9r1)

Colophon

iti śrī arjjunagītā sampūrṇa (fol. 9r1)

Microfilm Details

Reel No. A 83/19

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 01-04-2005

Bibliography