A 83-1 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/1
Title: Aṣṭāvakragītā
Dimensions: 24.5 x 11.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3821
Remarks:


Reel No. A 83-1 MTMInventory No.: 4716

Title Aṣṭavakragītā

Remarks MTM = Aṣṭāvakra upadeśa fol.7+fol.65 aṣṭāvakragītā sṭīka)

Subject Vedānta

Language Sanskrit

Text Features Dṛṣyadarśanaprakaraṇa,VairāgyaprakaraṇaJīvanmuktiprakaraṇā, manolayaprakaraṇa,Śuddhanirūpaṇa

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 11.5 cm

Folios 7

Lines per Folio 13–15

Foliation figures in the middle right-hand margins of verso,

Scribe Padmanābhācārya,

Date of Copying ŚS 1491

Place of Copying Jambu

Place of Deposit NAK

Accession No. 5/3821

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

dikkālādyanavacchinnānaṃtacinmātramūrttaye |

svānubhūtyaikamānāya namaḥ śṃtāya tejase || 1 ||

(2)ahaṃ baddho vimuktaḥ syām iti yasyāsti niścayaḥ |

nātyaṃtam ajño no taj –jñaḥ sosmin śāstredhikāravān || 2 ||

yāvan-nānugrahaḥ sākṣāj-jā(3)yate parameśvarāt |

tāvat sadgurutaḥ kaścit sa śāstram api no labhet || 3 || (fol. 1r1–3)

End

yathā viśvaṃ sthitaṃ tatra tena śūnyaṃ ca tatpadam |

yathā na pu(7)trikāśūnyas taṃbhonutkīrṇaputrikaḥ |

tathā bhāta jagadbrahma taṃ ca śūnyaṃ ca tatpadam |

saumyāṃbhasi yathā vīcir na cāsti na ca nā(8)sti ca |

tathā jagad brahmaṇīdaṃ śūnye śūnyaṃ idaṃ gatam || 34 || (fol. 7v6–8)

Colophon

iti dṛśyadarśanaprakaraṇam || || śake 1491 śuklābde mādhave(9) māsi sitapakṣe agnidaivatyāṃ tithau śrīmaddinakaratanayavāsare śrīmadgaumatyuttretīre jambūgrāmasthita śrīmat tryambakā(10)cāryasuta padmanābhācāryeṇa liṣitam idaṃ pustakam || || śrīmat sūryanārāyaṇārpaṇam astu || ||❁ || || || || (fol. 7v8–10)

Microfilm Details

Reel No. A 83/1

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks MTM

Catalogued by MS

Date 30-03-2005

Bibliography