A 83-20 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 83/20
Title: Arjunagītā
Dimensions: 19.5 x 7.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1546
Remarks:

Reel No. A 83/20

Inventory No. 4034

Title Bhagavadgītā

Remarks dvādaśa adhyāya

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 7.5 cm

Binding Hole

Folios 5

Lines per Folio 4

Foliation figures in both margins of verso.

Scribe Rājakuvāra?

Date of Copying śāke 1617 māse 7

Place of Deposit NAK

Accession No. 1/1546

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīgaṇeśāya namaḥ ||

arjuna uvāca ||

evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate ||
ye cāpyakṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ || 1 ||

śrībhagavān uvāca ||

mayy āveśya mano ye māṃ nityayuktā upāsate ||
śraddhayā parayopetās te me yuktatamā gatāḥ || 2 ||

yetvakṣaram anirdeśyam avyaktaṃ paryupāsate ||
sarvatragam aciṃtyaṃ ca kūṭastham acalaṃ dhruvaṃ || 3 || (fol.1v1–2r2)

End

tulyaniṃdāstutir maunī(!) saṃtuṣṭo yena kenacit ||
aniketaḥ sthiramatir bhaktimān me priyo naraḥ || 19 ||

ye tu dharmmyāmṛtam idaṃ yathoktaṃ paryupāsate ||
śraddadhānā matparā bhaktās tetīva me priyāḥ || 20 || (fol. 5r2–5v1)

Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśodhyāyaḥ ||
śrī śāke 1617 māse 7 leṣakaḥ rājakumāraḥ || śubham ||
||    ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    || (fol. 5v1–4)

Microfilm Details

Reel No. A 83/20

Date of Filming

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 12-02-2004