A 83-29 Uttaragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/29
Title: Uttaragītā
Dimensions: 22.5 x 10 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1531
Remarks: subject uncertain;


Reel No. A 83-29 Inventory No. 80343

Title Uttaragītā

Remarks

Author

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.0 cm

Folios 22

Lines per Folio 7

Foliation figures in right margins of verso

Marginal Title 

Date of Copying

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/1531

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dvāravatyāṃ sukhāsīnaṃ, vāsudevaṃ mahādyutiṃ |

praṇamya śirasā bhūmāvarjunaḥ paripṛcchati ||

ko devaḥ sarvadevānāṃ, dhyeyaḥ pūjyaś ca keśava |

yat tat kathaya me devaḥ(!) prasādaṃ kuru me prabho ||

|| śrībhagavānuvāca ||

yo devaḥ sarvvadevānāṃ, dhyeyaḥ pūjyaś ca arjunaḥ |

sa śivaḥ sa mahādevaḥ sa śāṃtaś ca niraṃjanaḥ ||

tasya nānyaparo devas triṣu lokeṣu vidyate |

sarvvajñaḥ sarvvagaḥ sarvvaḥ sarvvātmā sarvvakāraṇaḥ ||

(fol. 1v1-5)

End

śvedevās tathā sādhyāḥ pitaro munayas tathā | īśvarasya prasādena prāptāḥ prārtha parāṃgatiṃ || ye śivaṃ nābhijānanti, pāpenācchāditā narāḥ te na duḥkhād vimucyaṃte janmātaraśatair api || ye tu bhaktyā śivaṃ devaṃ prabhuṃ rudram umāpatiṃ | te narā puṇyakarṃāṇo yāṃti [[de]]vaṃ parāparṃ ||                                                             (fol. 22v4-7)

Colophon

|| ity uttaragītā samāptā || || ❁ || sadāśivaprītir astu || ❁ || (fol. 22v7)

Microfilm Details

Reel No. A 83/29

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 24-2-2004

Bibliography