A 83-31 Uttaragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/31
Title: Uttaragītā
Dimensions: 23.5 x 7.5 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/103
Remarks: subject uncertain;


Reel No. A 83-31 Inventory No. 80344

Title Uttaragītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 7.5 cm

Folios 19

Lines per Folio 6

Foliation figures in the middle right-hand margins and charecters in left-hand margins of the verso,

Illustrations 1

Place of Deposit NAK

Accession No. 2/103

Manuscript Features

Excerpts

Beginning

❖ oṃ namo (!) śrīnārāyaṇāya ||

paraṃparasyā pakṛter aṇādi, (!) m,

ekaṃ niviṣṭhaṃ (!) bahudhā guhāsu ||

(2)sarvvālayaṃ sarvvacarācarasthaṃ,

tam eva viṣṇu (!) śaraṇaṃ prapadye || 1 || ||

|| arjuna uvāºº || ||

(3)yady eka (!) niṣkalaṃ brahma vyomātītaṃ nirañjanaṃ |

nirgguṇam paramaṃ divyaṃ-m eprameyam (!) anuttamaṃ(4) || 2 ||

apratarkyam avijñeyaṃ, vināśotpattivarjjitaṃ |

kaivalyaṃ kevalaṃ śāntaṃ śūkṣma(5)m atyantanirmmalaṃ ||

kāryyakāraṇanirmmuktaṃ, hetusādhanavarjjitam |

nīvārāgre sthitaṃ sū(6)kṣmaṃ, jñānajñeyasvarūpiṇam || (fol. 1r1–6)

End

pūrṇṇacandranibhākāraṃ, pa(5)dmapatrānibhākṛtiṃ || (!)

niścalaṃ nirmmalaṃ śāntaṃ, dhyāyen-niścitarūpakaṃ ||

sarvvaci(6)ntāvinirmukto, niścittam(!) acalaṃ bhavet ||

ahaṃ brahmeti manasā bhāvayec ca sanā(1)tanaṃ || || 56 || (fol. 18v4:19r1)

Colophon

iti oṃ tacchad (!) iti anusāsika (!) parvvaṇi, śrīmad uttaragītā(2)sūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde samyak jñānayogo(3) nāmaḥ (!) tṛtīyo ʼdhyāya, (!) samāptaḥ || || ❁ || śubha || (fol. 19r1–3)

Microfilm Details

Reel No. A 83/31

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-04-2005

Bibliography