A 83-6 Avadhūtagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/6
Title: Avadhūtagītā
Dimensions: 21 x 9.5 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/147
Remarks:


Reel No. A 83-6 Inventory No. 5518

Title Avadhūtagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.5 cm

Folios 44

Lines per Folio 6

Foliation figures in the upper left-hand and and lower left-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/147

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

avadhūtagitā (!) || ||

oṃ īśvarānugrahād e(2)va puṃsāṃ advaitavāsanā ||

mahagha (!) va paritrāṇāṃ dvibhrāṇāṃ (!) upajāyate || (3) || 1 ||

yenedaṃ puritam (!) (!) sarvaṃ ātmanivātmanātmani ||

nirākāra katham vandye(4) hy abhinnam śivam avyayaṃ || 2 ||

paṃcabhūtātmkaṃ viṣṇuṃ marīcijalasaṃni(5)bham ||

ksyāpyaho namaskāro aham eko niraṃtara (!) || 3 || (fol.1v1–5)

End

saṃmohayaṃti yā puṃsāṃ nārī buddhyā(2) ca yad dhruvam ||

aśvattha kurute cittaṃ nārī tasmāt prayāti(3) te ||

cittākutiṃ (!) dhātubaddhaṃ śarīraṃ

naṣṭe cittae dhātavo yāṃ(4)ti nāśaṃ

tasmāc ciittaṃ sarvvato rakṣaṇīyaṃ

svasthe cite bu(5)ddhyaḥ sambhavaṃti || 26 || (fol. 44r1–5)

Colophon

iti śrīdttātreyaviracitā(6)yāṃ avadhūtagītāyāṃ svātmasaṃvity upadeśe aṣṭamaprakaraṇaṃ (!) || (fol. 44r5–6)

Microfilm Details

Reel No. A 83/6

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fol. 14-15,

Catalogued by MS

Date 30-03-2005

Bibliography