A 83-8 Aparokṣānubhūti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/8
Title: Aparokṣānubhūti
Dimensions: 22.5 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5733
Remarks:


Reel No. A 83-8

Inventory No.: 3851

Reel No.:A 83/8

Title Aparokṣānubhūti

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size 22.5 x 10.0 cm

Folios 13

Lines per Folio 7-8

Foliation figures in upper left and lower right margins of verso

Scribe Śaṃbhunātha

Date of Copying samvat 1880 vaiśākha śudi 15 ravivāra.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/5733

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīrāmaṃ paramānandam upadeṣṭāram īśvaraṃ ||

vyāpakṃ sarvalokānām kāraṇaṃ taṃ namāmy ahaṃ || 1 ||

aparokṣānubhūtir vai procyate mokṣasiddhaye ||

sadbhir eva prayatnena vīkṣanīya(!) muhur muhuḥ || 2 ||

svavarṇāśramadharmeṇa tapasā haritoṣaṇāt ||

sādhanaṃ prabhavet puṃsāṃ vairāgyādicatuṣṭayaṃ || 3 ||

brahmādisthāvarāṃteṣu vairāgyaṃ viṣayasvanu (!) ||

yathaiva kākaviṣṭāyāṃ vairāgyaṃ tad dhi nirmalaṃ || 4 || (fol.1v1-5)

End

ebhir aṃgaiḥ samāyuto rājayogaḥ prakīrttitaḥ ||

kiṃcit pakvakaṣāyāṇāṃ hatḥayogena saṃyutaṃ || 43 ||

paripakvaṃ mano yeṣāṃ kevaloyaṃ ca siddhidaḥ ||

gurudaivatabhaktināṃ(!) sarveṣāṃ sulabho hyasau || 144 || (fol. 13r4–7)

Colophon

iti śrīmatcchaṃkarācāryaviracite aparokṣānubhūti(!) samāptāḥ(!) || ❁ ||

idaṃ śarīraṃ śatakhaṃḍajarjaraṃ pataty avaśyaṃ pariṇāmadurllabhaṃ

kim auṣadhaṃ pṛcchati(!) mūḍha durmate nirāmayṃ kṛṣṇarasāyanaṃ piba 1

idaṃ pustakaṃ śaṃbhunāthena likhitaṃ saṃvat 1880 miti vaiśākha śudī 15 ravi º śubhaṃ va(!) bhavatu ❁ (fol.13r7–13v3)

Microfilm Details

Reel No. A 83/8

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 12-02-2004

Bibliography