A 83-9 Atharvaśīrṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/9
Title: Atharvaśīrṣopaniṣad
Dimensions: 23 x 9 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4370
Remarks:


Reel No. A 83-9

Inventory No.: 5225

Reel No.:A 83/9

Title *Atharvaśiropaniṣaddīpikā

Author Śaṃkarānanda

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.0 cm

Folios 27

Lines per Folio 7

Foliation figures in lower right margins of verso.

Place of Deposit NAK

Accession No. 5/4370

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīvedapuruṣāya namaḥ ||

vakṣyetharvaśiro nāmnyāḥ śruter vyākhyāṃ padānugāṃ |

rudrātmaikyāvagatyarthaṃ rudras tuṣṭostu nas tayā || 1 ||

vidyāyā atidurlabhatvapradarśanārthaṃ ākhyāyikām avatārayati ||

devāḥ iṃdrāgnivāyuprabhṛtayo rudraṃ jijñāsavaḥ ha kila vai prasiddhau |

svargaṃ svasvarūpa ānaṃdātmā gamyate ||

yasmin loke saḥ svargaḥ taṃ lokaṃ rudranivāsabhūtaṃ brahmalokam ityarthaḥ agaman gatavaṃtaḥ | (fol.1v1–4)

End

śrīvidyā mokṣāṇāṃjātiphalatvāt pṛthak vākyatrayeṇābhyustena prārthanaṃ |

śrīvidyā mokṣāstam annamanohīnena prāptum aśakyatvāt | etat dvayam etanmukhyasādhanam iti darśayituṃ prativākyam annamansoḥ prārthanaṃ || ❁ || (fol.26v7–27r3)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryānaṃdātmapūjyapādaśiṣyasya śrīśaṃkarānandabhagavataḥ kṛtiḥ atharvaśiropaniṣaddīpikā samāptā || ❁ || ❁ || ❁ || ❁ || ❁ ||śrīrāmāya namaḥ || ❁ || ❁ || ❁❁❁❁ || śrīr astu || kalyāṇam astu || rāmajī || (fol.27r3–7)

Microfilm Details

Reel No. A 83/9

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 09-02-2004

Bibliography