A 838-41 Varṇadhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 838/41
Title: Varṇadhyāna
Dimensions: 51.1 x 20 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date: VS 1954
Acc No.: NAK 3/36
Remarks: 4 folios?; A 247/17,1

Reel No. A 838-41

Inventory No.: 85332

Title Varṇadhyāna

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 51.1? x 20.0 cm

Folios 7

Lines per Folio 9

Foliation figures in the lower right-hand marigin of the verso

Scribe Bairavānanda Ācārya

Date of Copying SAM 1854

Place of Deposit NAK

Accession No. 3/36

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ guru(!)ve ||

śrīsarasvatyai namo namaḥ ||

vakratuṇḍa mahākāya koṭisūryasama⟨ḥ⟩prabha

avighnaṃ kuru deva sarvakāryyaṃ śubhaṃ kuru⟨ḥ⟩ ||      ||❁

adhunā saṃpravakṣyāmi kālānāñ ca yathārthataḥ ||

pūrvvataś caiva varṇānāṃ tathaivam anupūrvvaśa[ḥ] ||

akāraṃ dai[va]tyaṃ vaiṣṇavyā cāparājitaṃ |

śaṃkhacakragadāpāṇiṃ caturvaktraṃ caturbhujaṃ || 2 || (fol. 1r1–3)

End

vyādhitas karacaurābhyāṃ baṃdhane grahasaṃkaṭe ||

japan smaran taṃ dhyāyaṃś ca na bhayaṃ vindate kvacti || 6 ||

daṇḍakan(!)ṭhākṣamalā vakratṛ(!)śūla(‥)kusaratnapātrakhaḍgaṣaṭvāṃgaḍamarukalaśa(!) itī(!) haste paṃcavarṇapaṃcamuṣaṃ tṛ(!)locanaśivarūpaḥ || (fol. 7v9)

Colophon

iti kṣakāradhyānaṃ || iti varṇadhyānaṃ sampūrṇaṃ subhaṃ saṃvat 1854 phālguṇakṛṣṇa-aṣṭamī(!) lī(!)ṣitaṃ ācāryavājappyayi(‥)paśupatiśrīguhyaśvarīnīkaṭanī(!)vāsinakāṣṭhapaṃḍapasthānabhairavānda-ācārya(!)ṇa liṣita⟨ṃ⟩m ī(!)daṃ pustakaṃ sampūrṇam subham bhūyāt (fol. 7v9)

Microfilm Details

Reel No. A 838/41

Date of Filming 19-07-1986

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks = A 247/17, A 1223/13

Catalogued by BK

Date 30-04-2009