A 84-19 Ātmabodhaprakaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/19
Title: Ātmabodhaprakaraṇa
Dimensions: 22 x 10 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 84-19 Inventory No. 5305

Title Ātmabodhaprakaraṇa

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 22.0 x 10.0 cm

Folios 29

Lines per Folio 7–10

Foliation figures in upper left and lower right margins of verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipatir jayati ||

śrīdakṣiṇāmūrttaye namaḥ ||

avasthātrayanirmuktaṃ avasthātrayasākṣiṇaṃ ||

taṃ vande paramānaṃdaṃ pratyakcaitanyarūpiṇaṃ || 1 ||

praṇamya svaguruṃ bhaktyā śrīnṛsiṃhākhyayoginaṃ ||

asaṃgātmaprakaraṇaṃ vyākurvve bodhasiddhaye || 2 ||

cikīrṣitasya graṃthasya avighnena ⟪pari⟫samāptaye ||

śiṣṭācāraparipālanāya ca brahmapadeneṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalam ācaran graṃthāraṃbhaṃ pratijānīte ||

(fol. 1v1-6)

End

yadātmatatvaṃ(!) prasamīkṣya dehī ekaḥ kṛtārtho bhavati vītaśokaḥ ||

ye pūrvadevā ṛṣayaś ca tad viduḥ ste tanmathā amṛtā vai babhūvuḥ ||

yāsmin muktā brahmaṛṣayo devatāś ca tadeva jñātvā mṛtyupāśān chinati viśvasyaikaṃ pariveṣṭitā||ram īśaṃ taṃ jñātvā amṛtā bhavaṃtīty ādayo gṛhyaṃte ||

vītarāgabhayakrodhā manmayā mām upāsitāḥ ||

bahavo jñānatapasā pūtā madbhāvam āgatā iti bhagavanāc(!) ca || 49 ||

(fol. 29r2-7)

Microfilm Details

Reel No. A 84/19

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 24-2-2004

Bibliography