A 84-29 Ātmabodha(prakaraṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/29
Title: Ātmabodha[prakaraṇa]
Dimensions: 27 x 7.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4152
Remarks:


Reel No. A 84-29 Inventory No. 5287

Title Ātmabodha[prakaraṇa]

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 27.0 x 7.5 cm

Folios 8

Lines per Folio 5

Foliation figures in upper left and lower right margins of verso ; marginal title: ā. bo.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/4152

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

tapobhiḥ kṣīṇapāpānāṃ śāntānām vītarāgiṇām ||

mumukṣūṇāṃ mapekṣo(!) ʼyam ātmabodho vidhīyate || 1 ||

bodho ʼnyasādhanebho hi sākṣānmokṣaikasādhanam |

pākasya vahnivaj jñānam vināmokṣo na sidhyati || 2 ||

avirodhitayā karma nā ʼvidyām vinivarttayet ||

vidyā ʼvidyān nihantyeva tejas timirasaṅghavat || 3 ||

(fol. 1v1-4)

End

śravaṇādibhir udīpto(!) jñānāgniparitāpitaḥ

jīvas sarvamalān mukta(!) svarṇavad dyotate śvayam || 66 ||

hṛdākāśodito hyātmā bodhabhānus tamo ʼpahṛt ||

sarvavyāpī sarvadhārī bhāti sarvam prakāśate || 67 ||

digdeśakālādyanapekṣasarvagaṃ śītādihṛn nityasukhan niraṃjanam ||

yas tv ātmatīrthaṃ bhajate viniṣkṛyas(!) sa sarvavit sarvagato ʼmṛto bhavet || 68 ||

(fol. 8r3-8v2)

Colophon

iti śṛīmatparamahaṃsaparivrājakācāryyaśrīgovindabhagavatpādapūjyaśrīmacchaṅkarabhagavatpādapūjyaviracitamm(!)ātmabodhākhyam prakaraṇaṃ sampūrṇam

samāpta (!) || ❁ || (fol. 8v2-3)

Microfilm Details

Reel No. A 84/29

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 24-02-2004

Bibliography