A 84-2 Ῑśāvāsyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/2
Title: Ῑśāvāsyopaniṣad
Dimensions: 36 x 15 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/3960
Remarks:


Reel No. A 84-2 Inventory No. 24322

Title Ῑśāvāsyopaniṣad

Author Śaṃkarānaṃda bhagavata [śaṃkarācārya]

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 36.0 x 15.0 cm

Folios 6

Lines per Folio 12

Foliation figures in the upper left-hand and lower right-hand margins of the verso beneath the Title: ī and Rāmaḥ

Place of Deposit NAK

Accession No. 5/3960

Manuscript Features

Excerpts

Beginning

[ṭīkāṃśaḥ]

oṃ śrīgaṇeśāya namaḥ

īśāvāsyādayo maṃtrā viniyuktā na karmaṇi

pramāṇābhāvatas teṣāṃ kurve vyākhyām akarṃaṇāṃ 1

īśā īṣṭa itī ʼ īśvara ā(2)naṃdātmā tena vāsyaṃ | āchādanīyaṃ nivāsayogyaṃ vā idaṃ vividhapratyayagamyaṃ sarvaṃ nikhilaṃ sarvaśabdārthaṃ āha (fol. 1v1–2)

oṃ īśāvāysmida guṃ sarvaṃ yat kiṃ ca jagatyāṃ jagat

tena tyaktena bhuṃjīthā māgṛdhaḥ kasya sviddhanaṃ 1 (fol. 1v4)

End

tat te paśyāmi yo sāv āditye puruṣaḥ so ʼham asmi 16

vāyur anilam amṛtam athedaṃ bhasmāṃta guṃ śarīram

oṃ kratosmara kṛta guṃ smara kratosma(7)rat krata (!) guṃ smara 17

agne naya supathā rāye ʼ smān viśvāni devavayunāni vidvān

yuyodhyasmasmajjahurāṇameno bhūyiṣṭhāṃte nama uktiṃ vi(8)dhema 18 (fol. 6r6–8)

[ṭīkāṃśaḥ]

viśvāni sarvāṇi deva he deva vayunāni jñānāni vidvān jānan yuyodhi viyoja(11)yan masmad upāsakebhyaḥ juhurāṇaṃ kuṭilaṃ rānaḥ pāpaṃ bhūyiṣṭāṃ (!) atiśayenādhikāṃ te tubhya nama uktiṃ namaskāroktiṃ vidhema vidhāsyāmaḥ sarvadā ku(12)rma ity arthaḥ eṣā te apacitiḥ (fol. 6r10–12)

Colophon

itīśopanīṣat (fol. 6r8)

iti śrīmat paramahaṃṣaparivrājakācāryānaṃdātmapūjyapādaśiṣya śaṃkarānaṃdabhagavataḥ kṛtir īśāvāsyadīpikā samāptā (fol. 6r12)

Microfilm Details

Reel No. A 84/2

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-04-2005

Bibliography