A 84-36 Atharvaśikhopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 84/36
Title: Muṇḍakopaniṣad
Dimensions: 15.5 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4738
Remarks:

Reel No. A 84/36

Inventory No. 44933

Title Atharvaśikhopaniṣad

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 15.5 x 8.0 cm

Binding Hole

Folios *4

Lines per Folio 5–6

Foliation figures in the lower-right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/4738

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ bhadram karṇebhiºº svasti(2) na idro bṛºº oṃ pippalādoṃgirāḥ sanatkumāś cā(3)tharvaṇaṃ bhagvaṃtaṃ prapacha kim ādau prayuktaṃ dhyānaṃ dhyā(4)ītavyaṃ (!) kiṃ sa dhyānaṃ ko vā dhyānā kaś ca dhyeyaḥ ity a(5)rthabhyo, tharvā praty uvāco 3 mity etad akṣaraṃ ādau prayu(6)ktaṃ (!) (!) (fol. 1r1–6)

End

tatrādhikaṃ kṣaṇam ekam āsthāya kratuśa(2)tasyāpi phalam avāpnoti kṛtsnam oṃkāra(3)gataṃ ca sarvajñānena yogajñānānāṃ śiva e(4)ko dhyeyaḥ śivaṃkaraḥ sarvamanyat parityajayitā(5)m adhītya dvijo garbhavāsān mucyate garbhavāsān mucyate iti || bhadraṃºº 2 oṃ śāṃtiḥ 3 (fol. 4v1–5)

Microfilm Details

Reel No. A 84/36

Date of Filming

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 05-04-2005

Bibliography