A 84-37 Ātmabodha(prakaraṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/37
Title: Ātmabodha[prakaraṇa]
Dimensions: 26.5 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4153
Remarks:


Reel No. A 84-37 Inventory No. 5281

Title Ātmabodha[prakaraṇa]

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 26.5 x 11.5 cm

Folios 11

Lines per Folio 11–13

Foliation figures in both margins of verso

Place of Deposit NAK

Accession No. 5/4153

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śatama⟪me⟫khapūjitapādaṃ śatapathamanasopy agocarākāraṃ ||

vikasitajalarū⟪pa⟫hanetraṃ sītācchāyāṃkam āśraye rāmaṃ || 1 ||

|| iha khalu bhagavān śrīśaṃkarācārya uttamādhikāriṇāṃ vedāṃtaprasthānatrayaṃ nirmāya tadavalokanāsamarthānāṃ maṃdabuddhīnām anugrahārthaṃ vedāṃtasiddhāṃtasaṃgraham ātmabodhaprakaraṇam idaṃ didarśayisuḥ

pratijānīte || ||

tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ ||

mumukṣūṇām apekṣo(!)yam ātmabodho vidhīyate || 1 || (fol. 1v1-4)

End

yo viniṣkriyaḥ paramahaṃsaḥ svātmatīrthaṃ bhajate sa sarvavit sarvajñaḥ sarvagaḥ paramātmasvarūpatvāt amṛto mukto bhavet || kathaṃbhūtaṃ svātmatīrthaṃ digdeśakālādyanapekṣaiva sarvagaḥ śītādidvaṃdvaduḥkhāni haratīti śītādibhṛt, nityasukhaṃ mokṣānaṃdaprāpakatvāt, itaratīrtheṣu vaiparītyaṃ draṣṭavyaṃ || tasmād ātmatīrthasnātasya na kiṃcid avaśiṣyata iti bhāvaḥ || 67 || || (fol. 11v9-12)

Colophon

|| iti śrīparamahaṃsaparivrājakācāryagoviṃdabhagavatpādapūjyapādaśiṣya śrīśaṃkarācāryaviracitam ātmabodhākhyaṃ prakaraṇaṃ samāptaṃ || || śrī || (fol. 11v12-13)

Microfilm Details

Reel No. A 84/37

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 24-02-2004

Bibliography