A 84-39 Ātmabodha(prakaraṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/39
Title: Ātmabodha[prakaraṇa]
Dimensions: 22.5 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4155
Remarks:


Reel No. A 84-39 Inventory No. 5282

Reel No.: A 84/39

Title Ātmabodha[prakaraṇa]

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.0 cm

Folios 13

Lines per Folio 11-13

Foliation figures in upper left and lower right margins of verso; marginal title: ā. bo.

Scribe Gaṇeśātmajaviṭṭhala

Date of Copying VS1982?

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 5/4155

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrigaṇeśāya namaḥ

śatamakhapūjitapādaṃ śatapathamanosopy(!)agocarākāram ||

vikasitajalaruhanetram sītācchāyāṃkam āśraye rāmaṃ ||1 ||

iha bhagavān śaṃkarācāraryaḥ(!) uttamādhikāriṇāṃ vedāṃtaprasthānatrayaṃ nirmāya tadavalokanāsamarthānāṃ maṃdabudhiīnāṃ(!) anugrahārthaṃ sarvavedāṃtasiddhāṃtasaṃgraham ātmabodhākhyāṃ prakaraṇaṃ darśayiṣt(!) pratijāṇīte | (fol.1v1-4)

[Mūlāṃśa]

tapobhi[[ḥ]] kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ ||

mumukṣūṇām apekṣo(!)yam ātmabodho vidhīyate || 1 ||

(fol. 1v5-7)

End

[Mūlāṃśa]

hṛdākāśodito hyātmā bodhabhānus tamopahṛt |

sarvavyāpī sarvadhārī bhāti sarvaṃ prakāśate || 65 ||

degdeśakālādyanapekṣasarvagaṃ

śī[[tā]]dihṛn nityasukhaṃ niraṃjanaṃ ||

yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ

sa sarvavit sarvagato ʼmṛto bhavet || 66 ||

(fol. 13r5-7)

[Ṭīkāṃśa]

digdeśakālād iti yo viniṣkriyaḥ paramahaṃsaḥ svātmatīrthaṃ bhajate sa ca sarvavit sarvajñaḥ sarvagaḥ paramātmasvarūpatvāt || amṛto mukto bhavet kathaṃbhūtaṃ svātmatīrthaṃ digdeśe(!)kālādyanapekṣaiva sarvagaṃ śitādi(!)dvaṃdvaduḥkhāni haraṃtīti śītādihṛt || nityaṃ sukhamokṣānaṃdatvāt itaratīrtheṣu tadviparītaṃ dṛṣṭavyaṃ(!) tasmād ātmatīrtharatasya na kiṃcid avaśiṣyate iti bhāvaḥ || 66 ||

(fol. 13r3-9)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryagoviṃdabhagavatā(!)cāryaśiṣyaśrīśaṃkarabhagavatpādācāryaviracitātmabodhaprakaraṇaṃ samāptaḥ(!)

yena pustakaṃ śrīmajjagadguro(!) prasādena gaṇeśātmajaviṭhala(nāma)vāstavyavasiṣṭhātira

āṣṭīgrāmaśaṃtavarāḍavena ātmavicārārthasaṃgraha(!) kartavyaḥ (!) || ❁ ||

saṃmata 1872 śrīkṣetravārānāsī || ❁ || (fol.13r9-14)

Microfilm Details

Reel No. A 84/39

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 24-2-2004

Bibliography