A 84-40 (Ātmānatmaviveka)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 84/40
Title: Ātmānandaviveka
Dimensions: 24.5 x 6.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/356
Remarks:

Reel No. A 84/40

Inventory No. 5337

Title [Ātmānātmaviveka]

Remarks

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and damaged by worm

Size 24.5 x 6.5 cm

Binding Hole

Folios 6

Lines per Folio 6

Foliation figures in right margins of verso

Place of Deposit NAK

Accession No. 1/356

Manuscript Features

Excerpts

Beginning

❖ oṃ hariḥ ||
śrīgurubhyo namaḥ || oṃ athātmānātmavivekaḥ kathyate || ātmā ||
sthūlasūkṣmaśarīrebhyo vyatirikto, avasthātrayasya sākṣī || kathaṃ ||
ātmaiva bāhyendriyātarindriyasāpyekṣas(!) san | jāgravasthā(!) vetti || svapnam antaḥkaraṇavṛttidvāro(!) vetti | suṣuptim anyatarāpekṣā(!) vetti |
(fol. 1v1-3)

End

sarvvadharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvvapāpebhyo makṣaikṣāmi(!) mā śuca iti ||
śrutismṛtisahasrebhyo, ayam arthovasīyate ||
namo brahmavidbhyo namo brahmavidbhyo namo brahmavidbhyaḥ ||
paran nāsti || na bhūtaṃ na bhaviṣyatīti na bhūtaṃ na bhaviṣyatīti ||
(fol. 6v2-4)

Colophon

iti śrīśaṅkarācāryyaviracitaṃ ātmānātmavivekaṃ(!)samāpptaṃ(!) ||    ||
oṃ paramātmā(!) prītir astu ||    || śubhaḥ || ❖ adhyātmaśarīra(!)|| adhibhūta, karaṇa(!)||
adhidaivatakarttā ||    || śarīra,(!) śarīrasajuva/// ||    ||    || śubha ||
(fol. 6v5-6)

Microfilm Details

Reel No. A 84/40

Date of Filming

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 02-03-2004

Bibliography