A 84-7 Evakāravāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/7
Title: Evakāravāda
Dimensions: 23.5 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6607
Remarks:


Reel No. A 84-7 Inventory No. 20846

Title Evakāravāda

Remarks

Author

Subject Vividha

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 23.5 x 10.0 cm

Folios 2

Lines per Folio 16

Foliation figures in upper left and lower right margins of verso ; marginal Title: evakāravāda

Scribe Hemarāja śarmā

Date of Copying Samvat 1950 vaiśākhakṛṣṇa 12 bṛhaspativāsara

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-6607

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ || ||

evakāras trividhaḥ viśeṣyasaṃgataḥ viśeṣaṇasaṃgataḥ kriyāsaṃgataś ceti | atra viśeṣyasaṃgatasyaivakārasyānyayogavyavacchedārthaḥ |

pārtha eva dhanurdhara ityādau viśeṣaṇe dhanurdhare pārthānyayogavyavacchedabodhāt | (fol. 1v1-2)

=== End === abhrāṃtṛtvāder anyasaṃbaṃdhatvābhavena tadayavyavacchedasyaivakāra(!)śakyatvād ityād ūhyaṃ | kvacid ekadeśānvaye svīkārāt | anyayogamavacchedaikadeśānyatve padārthādeḥ pārthasya anvayāniṣkarṣalaṃkaḥ adhikam asmatkṛtapadārthamālāprakāśa ityalam ativistareṇa ❁ || ❁ || ❁ || ❁ ||

ayogam anyayogam atyaṃtāyaṃtāyogameva ca (!) |

vyacchinatti dharmasyettyevakāras tridhāyataḥ || 1 ||

(fol. 2r11-14)

=== Colophon === iti śrīekara(!)vivādam agamat || ❁ || ❁ || ❁ || likhitam idaṃ gururāja hemarājaśarmaṇā 1950 vaiśākhakṛṣṇa 12 bṛhaspativāsare                             (fol. 2r15-16)

Microfilm Details

Reel No. A 84/7

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 24-2-2004

Bibliography