A 840-14 Dakṣiṇakālīkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/14
Title: Dakṣiṇakālīkavaca
Dimensions: 25 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1405
Remarks:

Reel No. A 840/14

Inventory No. 15725

Title Jaganmaṃgalanāmaśyāmākavaca

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 9–10

Foliation figures on both margins on the verso, in the left under the abbreviation syā. mā and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1405

Manuscript Features

On the front cover leaf is written: atha dakṣiṇakālikākavacam

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


īśvarau(!)vāca ||


kālīpūjā śrutā nātha bhāvāś ca vividhā prabho ||

i(!)dānīṃ śrotum icchāmi kavacaṃ pūrvasūcitam || 1 ||

tvam eva śraṣṭā pātā ca saṃhartā ca tvam eva hī(!) ||

tvam eva tāraṇaṃ nātha trāhī māṃ duḥkhaśaṅkaṭāt || 2 ||

kavacaṃ paramaṃ devyā kṛpayā kathaya prabho ||

maheśvara uvāca ||

rahasyaṃ śṛṇu vakṣāmi bhairavī(!) prāṇavallabhe || 4 ||(fol. 1v1–4)


End

spardhām ūddhūya sakalā[ṃ] vāgdevimaṃdire mukhe ||

pautrāntaṃ sthairyam āsthāya nivaśatv eva niścitam || 37 ||


idaṃ kavacam ā(!)jñātvā yo bhajet kālīdakṣiṇām ||

śatalakṣāṃ prajapto(!)pi tasya vidhyā ca(!) sidhyati || 38 ||


sa śastrapātam āpnoti so cirān mṛtyum āpnuyāt || 39 ||(fol. 3v3–6)


Colophon

iti bhairavītantre iś(!)varībhairavīsaṃvāse śrījaganmaṅgalaṃ nāma śyāmākavacaṃ sampūrṇaṃ śubham ||(fol. 3v6–7)

Microfilm Details

Reel No. A 840/14

Date of Filming

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 05-04-2012

Bibliography