A 840-15 Baṭukabhairavastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/15
Title: Baṭukabhairavastotra
Dimensions: 24 x 10.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/861
Remarks:

Reel No. A 840/15

Inventory No. 6492

Title Vaṭukabhairavastotra

Remarks according to the colophon, ascribed to viśvasāroddhāra rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.8 cm

Binding Hole(s)

Folios 7

Lines per Folio 5

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation va

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/861

Manuscript Features

There is an incomplete text at the beginning of the manuscript.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

asya śrī āpaduddhāravaṭukabhairastotrasya bṛhadāraṇyako nāma ṛṣiḥ śrībhairavadevatā anuṣṭupchandaḥ hrīṁ bījaṃ baṭukāyeti śaktiḥ praṇavaḥ kīlakaḥ abhīṣṭasidhyarthe jape viniyogaḥ || oṁ hrāṁ vāṃ aṃguṣṭhābhyāṃ namaḥ || oṁ hrīṁ bīṁ tarjanībhyāṃ namaḥ || oṁ huṁ vuṁ madhyamābhyāṃ namaḥ || oṁ haiṁ vaiṁ anāmikābhyāṃ namaḥ || oṁ hraṁ vaḥ karatalakarapṛṣṭābhyāṃ namaḥ || oṁ hrāṁ vāṁ hṛdayāya namaḥ || oṁ hrīṁ vīṁ śirase svāhā || (fol. 1v1–2r3)


End

dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradam ||

bhairavo pi prasanno ʼbhūt sa svayaṃ ca maheśvaraḥ || 29 ||


evaṃ śrutvā tato devī nāmāṣṭaśatam uttamam ||

saṃtoṣaṃ paramaṃ prāpya bhairavasya mahātmanaḥ || 30 || (fol. 6v2–7r2)


Colophon

iti śrīviśvasāroddhāre rudrayāmale umāmaheśvarasaṃvāde āpaduddhāravaṭukabhairavasta[va]rājaḥ samāptaḥ || ❁ || (fol. 7r2–3)


Microfilm Details

Reel No. A 840/15

Date of Filming

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 05-04-2012

Bibliography