A 840-25 Śarabhastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/25
Title: Śarabhastotra
Dimensions: 22 x 9.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7644
Remarks:

Reel No. A 840/25

Inventory No. 62099

Title Sarabhastotrasaṅgraha

Remarks according to the colophon, the texts are from ākāśabhairavakalpa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.0 x 9.5 cm

Binding Hole(s)

Folios 16

Lines per Folio 7

Foliation figures on the verso, on the the upper left-hand margin under the abbreviations śa. sto., śa. śa., śa. sto.,śa. vi. and śa. hṛ., and in the lower right-hand margin under the word rāmaḥ; for each text/adhyāya the foliation starts anew from 1

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7644

Manuscript Features

This manuscript contains stotras on śarabha.

On the cover leaf the measurement "8 1/2 x 3 3/4" «inches» is written, which roughly would correpsond to the size given on the catalogue card as 9.5 x 22 cm.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


śrīśiva uvāca ||


namo vighnarājāya vāṇyai ramāyai śivāyai viriñcīya(!) nārāyaṇāya ||

namaś caṃdracūḍāya tubhyaṃ prasīda prasīde prasādārthino me [[prasīda 2]] || 1 ||


kuṭhāran triśṛtvābhivāṇasya bhītīn

mṛgābjāgnighaṃṭādhanuś carmadāni ||

karābjair vahantaṃ nirantaṃ hara tvāṃ

kadā nātha paśyāmy ahaṃ śāluveśaṃ || 2 || (fol. 1v1–4)


End

evaṃ dhyātvā ca hṛdayaṃ triṃśad āvṛttikaṃ kramāt ||

nityaṃ japtvā sāluveśaṃ hṛdayaṃ sarvakāmadaṃ || 33 ||


sarvapuṇyaphalaśreṣṭaṃ sarvaśatruvināśanaṃ ||

sarvarogaharaṃ divyaṃ bhajatāṃ pāpanāśanaṃ || 34 ||


ihaiva sakalān bhogān ante śivapadaṃ vrajet ||

ity uktāntardadhe devaḥ śarabhaḥ pakṣirājakaḥ || 35 ||


tato nārāyaṇo dhyātvā śrutvā rūpaṃ ca vismitaḥ ||

etat te kathitaṃ devi śarabhaṃ hṛdayasya ca || 36 ||


paṭhatāṃ śṛṇvatāṃ caiva sarvamaṃtrārthasiddhidam || || (fol. 4r3–4v1)


«Sub-Colophon»


ity ākāśabhairavakalpe śarabhāṣṭottaraśatanāmastotraṃ samāptam || || (fol. 4v3, exp. 8)


«Sub-Colophon»


ity ākāśabhiaravakalpe pratyakṣasiddhiprade umāmaheśvarasamvāde śarabhasāluvapakṣirājakalpe ekāśītitamo ʼdhyāyaḥ || || (fol. 5v2–4, exp. 13)


Colophon

ity ākāśabhairavakalpe pratyakṣasiddhiprade śrīpakṣīrājasāluvasarabhahṛdayan nāmāṣṭasaptatitamo ʼdhyāyaḥ || || (fol. 4v1–3)

Microfilm Details

Reel No. A 840/25

Date of Filming

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 16-04-2012

Bibliography