A 840-29 Śatacaṇḍīsahasracaṇḍīprayoga and Saptaśatīpāṭḥāṅganāmāni

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/29
Title: Śatacaṇḍīsahasracaṇḍīprayoga
Dimensions: 29 x 12 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/138
Remarks:

MTM Reel No. A 840/29

Inventory No. 63449–63450

Title Śatacaṇḍīsahasracaṇḍīprayoga and Saptaśatīpāṭḥāṅganāmāni

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.0 cm

Binding Hole(s)

Folios 12

Lines per Folio 15

Foliation figures on the verso, in the left hand margin under the abbreviation caṃ pra

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/138

Manuscript Features

The manuscript contains two texts:

1. Satacaṇḍīsahasracaṇḍī 2. Saptaśatīpāṭḥāṅganāmāni

The first text runs upto fol. 12v8. and the second text runs upto 13th line, which is the end of the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdakṣiṇāmūrtigurūbhyo namaḥ ||

śrīekavīrāyai namaḥ ||

atha śatacaṃḍīsahasracaṃḍīprayogo likhyate ||


natvā gaś(!)varaṃ devīṃ pitarau rāghavaṃ śivaṃ ||

rāmakṛṣṇatanujena kamalākaraśarmaṇā || 1 ||


ḍāmaraṃ yāmalaṃ caiva yoginītaṃtram eva ca ||

vārāhītaṃtram anyāṃś ca graṃthān ālokya yatnataḥ || 2 ||


sahasracaṇḍikāyāś ca śatacaṇḍyās tathaiva ca ||

navārṇanyāsavidhinā prayogaḥ procyate ʼdhunā || 3 || (fol. 1v1–3)


End

etāni yo ʼbhijānāti nāmāni nṛpasattama |

japaṃ vinā bhavet tasya caṃḍikā varadā sadā ||


athaibhir eṣaiva [ṣa]ḍaṃgaḥ | mahāvidyāyai hṛdayāya namaḥ | mahāmaṃtryai śirase svāhā || caṃḍīsaptaśatyai śikhāyai vauṣaṭ | amṛtasaṃjīvinyai kavacāya huṃ | mahācaṃḍyai netratrayāya vauṣaṭ | catuḥṣaṣṭhipadyai astrāya phaṭ | ebhiḥ praṇavādinam oṃtaiḥ(!) karāṃganyāsau kuryāt || || oṁ hrīṁ klīṁ śrīṃ caṃḍikāyai devyai śāpānugrahaṃ kuru kuru svāhā || maṃtro ʼyaṃ pāṭhādau saptavāraṃ paṭhanīyaḥ || oṃ hrauṁ klīṃ hrīṁ saptaśatīcaṃḍikā utkīlanaṃ kuru kuru svāhā || ekaviṃśatsaṃkhyā ayaṃ japtavyaḥ || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (12v10–13)


«Sub-Colophon»


iti śrīkamalākarakṛtanavarātraṃ śatacaṃḍīsahasracaṃḍīvidhānaṃ sampūrṇam || ||(fol. 12v8)

Microfilm Details

Reel No. A 840/29

Date of Filming

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 18-04-2012

Bibliography