A 840-30 Śrīśarabheśāṣṭaka, Śarabhakavaca, Śarabhaprayogavidhi, and Sarabhasahasranāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/30
Title: Śarabhasahasranāma
Dimensions: 31.5 x 12.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2528
Remarks: folio number uncertain;

Reel No. A 840/30

Inventory No. 62086

Title Śrīśarabheśāṣṭaka, Śarabhakavaca, Śarabhaprayogavidhi, and Sarabhasahasranāma

Remarks according to colophon, this text is extracted from ākāśabhairavakalpa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.6 cm

Binding Hole(s)

Folios 38

Lines per Folio 9

Foliation figures on the verso, in the left hand margin under the abbreviation śa pu and in the right hand margin under the word śiva

Scribe

Date of Copying VS 1998

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2528

Manuscript Features

On the front and end cover-leaf is written: iti śrīśarabhasahasranāmastotram samāptaṃ śubham śū(!)bhaḥ(!) śū(!)bhaḥ śivaḥ hariḥ nārāyaṇa śrīkṛṣṇāya namaḥ

On the recto side of the same folio is written: || atha śarabheśvarāṣṭaka || prārambhaḥ ||

Double exposure of 1v–2r, 10v–11r.

On exposure 7b is written: || śarabhakavacaprārambhaḥ || On exposure 15t is written : || śarabhakavacasamāptam || and at the bottom is written: atha śarabhapūjā prārabhyate

On exposure 28t is written: iti sarabhapūjāvidhi samāptam śubham and at the bottom is written: || || atha śarabhasahasranāmaprārambha(!) || ||


Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


asya śrīśarabheśvarāṣṭakamantrasya kālāgnirudra ṛṣir jagato(!) chando bhagavān śarabheśvaro devatā svaṃ vijaṃ svāhā śaktiḥ viniyogaḥ || nyāsaḥ || kālāgnirudrāya ṛṣaye namaḥ || śirasi || jagatyai chandase namo mukhe || śarabheśvarāya devatāyai namo hṛdi || khaṃvījāya namo guhye || svāhā śaktaye namaḥ || pādayoḥ || atha dhyānam || (fol. 1v1–4)


End

sa brahmā sa hari[ḥ] so ʼrka[ḥ] sa śakto varuṇo yamaḥ ||

dhanādhyakṣāḥ sa bhagavān sa caikaḥ sakalaṃ jagat || 7 ||


sukhārādhyo mahādevas tapasā yena toṣitaḥ ||

sarvadā sarvakāmārthaṃ japet sidhyati sarvadā || 8 ||


dhanārthī dhanam āpnoti yaśo ʼrthī yaśam āpnuyāt ||

niṣkāmakī kirtayen nityaṃ brahmajñānamayo bhavet || 9 ||


vilvair vā tulasīṃ(!) puṣpaiḥ paṃcakair bakulādibhiḥ ||

kalhārair jātikusumair aṃbujai[r] vā tilākṣataiḥ || 10 ||


ebhir nāmasahasris tu pūjayed bhaktivān naraḥ ||

kulatārapate teṣāṃ kalpakoṭiśatair api || 11 || (fol. 13v8–14r3)


«Sub-Colophon»

iti ākāśabhairavakalpe pratyakṣasiddiprade umāmaheśvarasaṃvāde śrīśarabheśāṣṭakastotramamtra nāṃa saptadaśo ʼdhyāyaḥ || 17 || śubham || likhitaṃ 1998 sāma vaiśākha 13 gate roja 6 mā


«Sub-Colophon»


umāmaheśvarasamvāde śrīśarabhakavacaṃ nāma tṛ.tiyo ʼdhyāyaḥ (fol. 8v9, exp. 14)


«Sub-Colophon»


ity ākāśabhairavakalpe arikhaṇḍe śarabhaprayogavidhir nāma catuś catvāriṃśaḥ paṭala(!) samāptam alikhitam idaṃ śrīgurupurohitaḥ bharatarājaśarmaṇaḥ || śrīvikramādityasamvat 1998 (fol. 13v3–5)


Colophon

ity ākāśabhairavakalpe śarabhasahasranāma samāptam || śubham || idaṃ li[khi]tam idaṃ śrīvikramāditya samvat 1998 sāla vau(!)śākhakṛṣṇapañcamyāṃ tithau somyavāsare || śubham astu || bhūyāt || rāmaḥ rāmaḥ rāmaḥ || || ||


yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddho vā mama doṣo na dīyate || ||


⟨m⟩ idaṃ pustakam adhṛtakauśikagotrāya śrīgopīkṛṣṇaśarmaṇo likhitam || śrīkṛṣṇārpaṇam astu || || saraṇaśrīrāma || || || || || || || || || || || || || || || || || || || || || || || || (fol. 14v3–9)


Microfilm Details

Reel No. A 840/30

Date of Filming

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 19-04-2012

Bibliography