A 840-41 Triṃśatināmārthaprakāśikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/41
Title: Triśikā
Dimensions: 21.3 x 9.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4988
Remarks: w bhāṣya; A 1215/55

Reel No. A 840/41

Inventory No. 79097

Title Triṃśatināmārthaprakāśikā

Remarks = A 1215/55

Author Saṅkarācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.3 x 9.5 cm

Binding Hole(s)

Folios 75

Lines per Folio 9

Foliation figures on the verso, in the upper left hand margin under the abbreviation tritīkhyā and in the lower right hand margin under the word rāma.

Place of Deposit NAK

Accession No. 5/4988

Manuscript Features

On the front-cover leaf is written : triśatībhā

On exposure 75r is written: triṃśatīnāmārthaprakāśikā

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vaṃde vighneśvaraṃ devaṃ sarvasiddhipradāyinaṃ ||
vāmāṃkāruḍhavāmākṣīkarapallavapūjitaṃ ||

pāśāṃkuśekṣusumaraṃjitapaṃcaśākhaṃ
pādālliśālikṣu‥māṃcitagātravallīṃ ||
prācīnavākstutipadāṃ paradevatāṃ tvāṃ
paṃcāyudhārcitapadāṃ praṇamāmi devīṃ || 2 || (fol. 1v1–3)

End

ānaṃdaṃ brahmaṇo vidvān na bidheti kutaścana

yadā hy evaiṣa etasmin nadṛśyenātmye nirukte nilayane bhayaṃ pratiṣṭhāṃ vidaṃte atha saubhayaṃ gato bhavati vijñānam ānaṃdaṃ brahmaṇato jñātuḥ parāyaṇam ityādibahuśrutibhyaḥ akhaṃḍasaccidānaṃdabrahmasvarūpatayā saivaṃ phalaṃ bhavati anyajñānād anyaphalaprāpter ayogāt brahmaveda bahmaiva bhavati tarati śokam ātmavit yema mām upayāṃti te teṣām ahaṃ sauddharttā mṛtyuṃ sāgarasāgarāt brahmaiva san brahmāpy etītyādiśrutiśatebhyaḥ svasvarūpaprāpter eva puruṣārthasya pra‥dātvaṃ siddhaṃ oṁ hrīṁkāraparasaukhyadāyai namaḥ 20 (fol. 74r6)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgoviṃdabhagavatpūjyapādaśiṣyaśrīma[c]chamkarabhagavatpādakṛtāyāṃ triśatināmārthaprakāśikāyāṃ tṛtīyakhaṃḍacaturthavarṇānām arthaprakāśanaṃ paṃcadaśaṃ samā[hṛ]taṃ tvatpādavāribhavayugmam upetya karmalābhāya devam itaraṃ tvadadhīnabhūtaṃ

dasaḥ prayet tava śivāṃkavarāsanetvaṃ
tasmāt kaṭākṣākaruṇāṃ mayi dheyi mātaḥ 1

yāce girīṃdratanaye tavapāpamūle
baddhāṃjaliḥ savinayaṃ bahudhā praṇamya tvavy eva bhaktibharitaṃ nivasan mano me
tvadrūpam eva sakalaṃ pravibhāti viśvam 2

āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ |
triśatīnāṃ ayogyārthaprakāśo ʼyam udākṛtaḥ 3

paśyaṃ svaṃ prītisapaṃ(!)nnahṛdayā bibudhottamāḥ
yadi prītir bhavāṇī⟨ca⟩caraṇāṃbhoruha[[dva]]ye 4

kvaṇanmaṃjīrādyaṃ kuvalayadalaśyāmalavapuḥ
kucābhyām ānaṃdaṃ kuṭilakucabhāreduṃśakalaṃ
manojñārātiṣṭam ahītatamagānekarasikam[[naśrīdṛṅme manasi]]
aho mīnaśrīdṛṅ manasi bhavatāṃ brahma kim api 5

śrīr astu sarvvadā || 1810 || || || || || ||

[[pustakam idaṃ yakṣyeśvarānandanāthety apābhidhānadaivajñadīkṣitavināyakasya bhā‥ iti khyātasya jānakarsantaḥ || śrīr astu śrītripurasuṃdarīprasann idānīṃ khaṇḍeśvarānandanāthety aparābhidhānasya śrīkṛṣṇadaivajñasyedaṃ pustakaṃ varīvartti sudhiyo vibhāvayantu]] (fol. 74v3–75r3)

Microfilm Details

Reel No. A 840/41

Date of Filming none

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-05-2012