A 840-43 Viparītapratyaṅgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/43
Title: Viparītapratyaṅgirā
Dimensions: 21.2 x 10.8 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/252
Remarks:

Reel No. A 840/43

Inventory No. 87180

Title Viparītapratyaṅgirāmaṃtrastava

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.2 x 10.8 cm

Binding Hole(s)

Folios 70

Lines per Folio 7

Foliation figures on the verso, in the lower right hand margin under the word rāmaḥ.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/252

Manuscript Features

Two exposures of 57v–58r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


oṁ namo dakṣiṇakālyai || ||


krīṁ atha haināṃ brahmaraṃdhre brahmasvarūpiṇīm āpnoti śubhagāṃ || śubhagā tu kāsare phendirāsamaṣṭhirūpiṇī || etat triguṇitam ādau tadanukūrccabījadvayaṃ vyomaṣaṣṭasvaraviṃdumelanarūpā || tadanu bhuvanadvayaṃ bhuvanātu vyomajvalanendirāśūnyamelanarūpā || tato dakṣiṇe kālike cety api tato mukhasaptakam uccārya bṛhadbhānujāyām uccaret || (fol. 1v1–6)


End

karmaṇā ye devāsurarākṣasās tiryakpretahiṃsakā vurupakaṃ kurvanti || mama mamtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīnām ātmahastena yaḥ karoti kariṣyati || kārayiṣyati vā tān sarvān anyeṣāṃ nivarttayitvā pātaya kārakamastake || (fol. 70r3–6)


Colophon

iti śrībhairavataṃtre viparītapratyaṃgirāmaṃtrastavaḥ samāptaṃ śubham || (fol. 70r6–7)

Microfilm Details

Reel No. A 840/43

Date of Filming none

Exposures 74

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-05-2012

Bibliography