A 840-46 Tripurāhṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/46
Title: Tripurāhṛdaya
Dimensions: 17 x 8.3 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1820
Acc No.: NAK 5/6388
Remarks: as Cidaṃbararahasya; A 1215/56

Reel No. A 840/46

Inventory No. 78382

Title Tripurāhṛdaya

Remarks according to the colophon, this text is extracted from śrīcidaṃbararahasye anuttaraprītyagānaṃde

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devangari

Material paper

State complete

Size 17.0 x 8.3 cm

Binding Hole(s)

Folios 15

Lines per Folio 11–13

Foliation figures on the verso, in the upper left hand margin under the abbreviation || tri. hṛ. || || śrīḥ || and in the lower right hand margin under the word || śrīḥ ||

Date of Copying SAM 1820

Place of Deposit NAK

Accession No. 5/6388

Manuscript Features

On the front cover-leaf is written:

bhūtaśuddhiḥ

paripūrṇacidākāśe nirvikalpe niraṃjane |
sarvabhūtajapaṃ dṛṣṭvā bhūtaśu[[ḥ]] prajāyate |

prāṇapratiṣṭhā

śiva eva idaṃ sarvaṃ sacarācaravigrahaṃ |
iti jñātvā śarīre ʼsmin prāpyate prāṇadhāraṇā ||

mānuṣyaṃ yaḥ samāsādya svargamokṣaprasādhanaṃ |
dvayor na sādhayaty ekaṃ tenātmā vaṃcito dhruvaṃ | 1 |

Excerpts

Beginning

|| śrīlakṣmīnṛsiṃho jayati ||

śrītripurāhṛdayaṃ ||

śuddhasphaṭikasaṃkāśaṃ dvinetraṃ karuṇānidhiṃ ||
varābhayakaraṃ vaṃde śrīguruṃ praṇamāmy ahaṃ || 1 ||

bhaktājñānatamo bhānuṃ mūrddhipaṃkajasaṃshitaṃ ||
sadāśivamayaṃ nityaṃ śrīguruṃ praṇamāmy aham || 2 ||

namāmi śrīguruṃ śāṃtaṃ pratyakṣaṃ śivarūpiṇaṃ ||
śirasā yogapīṭhasthaṃ muktikāmārthasiddhaye || 3 || (fol. 1v1–5)

End

devagaṃdharvayakṣādyai[r] brahmādyair api durllabhān ||
prāpnoti sakalān kāmān śīghram eva na saṃśayaḥ || 19 ||

divyabhogayuto divyakanyābhiḥ saha saṃsthitaḥ ||
vimānaṃ te samutthāya divyābharaṇabhūṣitaḥ || 20 ||

divyacaṃdanaliptāṃgaḥ sadā viṃśativarṣakaḥ ||
sa bhuṃkte sakalān bhogān devaloke naraḥ sadā || 21 ||

tasmād etat paraṃ stotraṃ tripurāhṛdayaṃ śubhaṃ ||
japed yas tu sadā bhaktyā bhavet sākṣāt sadāśivaḥ || 22 || (fol. 15r8–13)

Colophon

iti śrīcidaṃbararahasye anuttaraprītyagānaṃde tripurāhṛdayaṃ nāma ekonatriṃśatpaṭalaḥ ||
śrimattripurasuṃdaryārpaṇam astu || saṃvat 1820 mārgaśīrṣaśuddhaṃ 10 budhe || (fol. 15r13 and on the side)

Microfilm Details

Reel No. A 840/46

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1215/56

Catalogued by AP

Date 03-05-2012