A 840-4 Śrīmahātripurasundarīṣoḍaśīkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 840/4
Title: Ṣoḍaśīkavaca
Dimensions: 35.5 x 14.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1654
Remarks:


Reel No. A 840/4

Inventory No. 67821

Title Śrīmahātripurasundarīṣoḍaśīkavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.5 x 14.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 11

Foliation figures in the lower right hand margin on the verso under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1654

Manuscript Features

On the front cover-leaf is written: ṣoḍaśīkavaca

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

devy uvāca ||

bhagavan deva deveśa lokānugrahakāraka ||

tvatprasādān mahādeva śrutā maṃtrās tv anekadhā || 1 ||

sādhanaṃ vividha deva kīlako dhāraṇaṃ tathā ||

pāpādidūṣaṇoddhāraḥ śrutas tvatto mayā prabho || 2 ||

rājarājeśvarīdevyāḥ kavacaṃ stuvitaṃ(!) mayi ||

śrottum icchāmi tvattas tat kathaya tvaṃ mayi prabho || 3 ||(fol. 1v1–3)


End

idaṃ kavacam ajñātvā rājarājeśvarīṃ śivāṃ ||

ro ʼrcayed yoginīvṛndaiḥ sa bhakṣo nātra saṃśayaḥ || 20 ||

na tasya maṃtrasiddhiḥ syāt kadācit api śāṃkari ||

iha loke ca dāridryaṃ rogaduḥkhabhayāni ca || 21 ||

paratvanarakaṃ gatvā paśuyonim avāpnuyāt ||

tasmā(!)d etat sadābhyāsād adhikārī bhavet tataḥ || 22 ||

madvaktranirgatam idaṃ kavacaṃ supuṇyaṃ

pūjāvidheś ca purato vidhinā paṭhed yaḥ ||

saubhāgyabhogalalitāni śubhāni bhuktvā

devyāḥ padaṃ bhajati tatpunar antyakāle || 23 || (fol. 2v4–6)


Colophon

iti śrīkulāntasaṃhitāyāṃ śrīmahātripurasundarīṣoḍaśīkavacaṃ samāptaṃ || || śubham || || ❁ || || ❁ || ❁ || ❁ || ❁ || (fol. 2v6–7)

Microfilm Details

Reel No. A 840/4

Date of Filming

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-01-2012

Bibliography