A 842-12 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 842/12
Title: Mantramahodadhi
Dimensions: 24.5 x 11 cm x 118 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/635
Remarks:


Reel No. A 842-12 Inventory No. 35144

Title Mantramahodadhinaukā

Remarks a commentary on the Mantramahodadhi

Author Mahīdhara

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 118

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation maṃ. nau. and in the lower right-hand margin under the word śiva

Place of Deposit NAK

Accession No. 4/635

Manuscript Features

There are two exposures of fols. 67v–68r.

At the end of the text the year VS 1645 is mentioned as the year of the composition fo this text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā lakṣmīpatiṃ devaṃ svīye maṃtramahodadhau |

nāvaṃ viracaye ramyāṃ taraṇāya gaṇair yutāṃ 1

tatrā tāvan maṃtramahodadhināmakaṃ taṃtraṃ cikīrṣur ācāryaḥ śiṣṭācārapālanāya nirvighnagraṃthasamāptaye ceṣṭadevanamanapūrvakaṃ graṃthakaraṇaṃ pratijānīte || praṇamyeti ||

lakṣmyā yutu nṛharir lakṣmīnṛhariḥ madhyamapadalopī samāsaḥ | guruṃ śrīnṛsiṃhāśramaṃ maṃtrā eva mahāṃty udakāni dhīyaṃte ʼsminn iti maṃtramahodadhir granthaḥ || 1 || (fol. 1v1–5)

End

śrīnṛsiṃhāya śrīnṛsiṃhaṃ prasādayituṃ naumi †saumi† kriyārthopapadasya karṃani sthānina iti caturthī he nṛsiṃha bhaktaṃ avarakṣa | 130 | graṃthā(!)niṣpattisthānakāśīśaṃ devān smarati viśveśa iti | 131 graṃthaniṣpattikālam āha vikramārkād iti | vāṇavedanṛpair mite varṣe paṃcacatvā --- duttaraṣoḍaśaśatatame vikramanṛpād gate sati śivasya rāmeśvarasyāgre mantramahodadhiḥ samāptim agamat | 132 || (fol. 117v3–7)

Colophon

iti śrīmanmahīdharaviracitāyāṃ maṃtramahodadhinaukāyāṃ ṣaṭkarmādinirūpaṇaṃ nāma paṃcaviśas taraṃgaḥ || 25 ||

preṃsāyakabhedabhūpatimite śrīvikramārkād gate

pādye prāsisite dale nalatithau vāre vaneṃrnadane (!) |

śrīmadvatsakulodbhavo tidharaḥ śrītīrtharāje vyadhāt

śvīye maṃtramahau(!)dadhau guṇayutāṃ nāvaṃ vidāṃ tuṣṭaye | 1 |

śūlaṭaṃkeśvarogagāmādhavo bhānunaṃ sarasvatī ca someśo dadatāṃ me niśaṃ śivaṃ | 2 |

abhayacakrapinākavarān karair

dadhad aśīta marīciśataprabhaḥ

trinayano ʼhipagaḥ śaśiśekharaḥ

sakamalo nṛhariḥ sukhado stu me | 3 |

graṃthasaṃkhyā 250

āśvinasyāsite pakṣe paṃcamyāṃ budhavāsare

pātaśeṣe likhad vyāso naukāṃ maṃtramahodadhau ||

sāṃbaḥ śaraṇaṃ madīyam jayati pārvatī janiḥ ||    || ❁ ||     ||     || (fol. 117v7–118r6)

Microfilm Details

Reel No. A 842/12

Date of Filming none

Exposures 123

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 08-12-2009

Bibliography