A 858-11 Devīgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 858/11
Title: Devīgītā
Dimensions: 30 x 13 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/912
Remarks: A 89/23


Reel No. A 858-11 Inventory No. 17403

Title Devīgītā and Tilakavyākhyā

Remarks assigned to the Devībhāgavata

Author Vedavyāsa and Nīlakaṇṭha

Subject Purāṇa

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.0 x 13.0 cm

Folios 55

Lines per Folio 9–13

Foliation figures in the upper left-hand margin under the abbreviation de ṭī and in the lower right-hand margin under the word guruḥ on the verso

Scribe

Date of Copying NS 982

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/912

Manuscript Features

Excerpts

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

śrīlakṣmīmātaraṃ raṃganathākhyaṃ pitaraṃ guruṃ ||

nīlakamṇṭhaḥ prakurute natvā gītāvimaśinīm (!) ||

catuḥsaptatipadais tu pārvatyākhyaṃ paraṃ mahḥ ||

himālaye prādurabhūd iti samyag ihocyate ||

pūrvādhyāye punaś ca himavatpṛṣṭhe prādurāsīt tu tan maha ity uktaṃ tatkathāṃ pṛcchati || dharādhādhīśeti || dharādharāḥ parvatās teṣāṃ adhīśo himālayas tasya maulāv ity arthaḥ vaktur utsāhārthaṃ kathāśravaṇasvotsāhaṃ darśayaṃti (!) || ko virajyeti || (fol. 1v1–10)

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || ||

janamejaya uvāca ||

dharādharādhīśamaulāv āvirāsīt paraṃ mahaḥ ||

yad uktaṃ bhavatā pūrvaṃ vistarāt tad vadasva me || 1 ||

ko virajyeta matimān pibac (!) chaktikathāmṛtaṃ ||

sudhān tu pibatāṃ mṛtyuḥ sa naitac chṛṇvato bhavet || 2 || ||

vyāsa uvāca ||

dhanyo si kṛtakṛtyo si sikṣito si mahātmabhiḥ ||

bhāgyavān asi yaddevyāṃ nirbyājā bhaktir asti te || 3 || (fol. 1v3–6)

«End of the root text:»

gītārahasyabhūteyaṃ gopanīyāḥ (!) prayatnataḥ ||

sarvam uktaṃ samāsena yat pṛṣṭaṃ tat vayānagha || 44 ||

pavitraṃ pāvnaṃ divyaṃ kiṃ bhūyaḥ śrotum icchasi ||   || (fol. 55r4–5)

«End of the commentary:»

vistaras tu matkṛtadevīgītābṛhaṭṭīkāyāṃ draṣṭavyaṃ || 45 ||

śrīmacchaivakulotpanno raṃganāthātmajaḥ sudhīḥ ||

śrīlakṣmīgarbhasaṃbhūto nīlakaṇṭho bhidhānataḥ ||

devībhāgavatasyāsya vyākhyānarahitasya ca ||

vyākhyāṃ yaḥ kṛtavān samyak tilakākhyāṃ mahattarāṃ || 2 ||

saptamaskandha etasyāḥ samāpto bhūc chubhārthadaḥ ||

prīyatā (!) tena me nantakoṭibrahmāṇḍanāyikā || 3 ||    || (fol. 55r1–7)

«Colophon of the root text:»

iti śrīdevībhāgavate mahāpurāṇe ṣṭādaśasāhasryāṃ saṃhitāyāṃ saptamaskandhe devīgītāyāṃ daśamo dhyāyaḥ || 10 || || || (fol. 55r5–6)

«Colophon of the root text:»

iti śrīśaivakulotpannaraṃganāthātmajalakṣmīgarbhasaṃbhūtanīlakaṇṭhakṛte śrīdevībhāgavatatilake saptamaskandhe devīgītāyāṃ daśamo dhyāyaḥ || 10 || ||

nepāle karanāganandasahite bhādre tithau śaṃkare

kṛṣṇe ḍāmaranandanāthaguṇavān gītāṃ saṭīkāṃ śubhāṃ ||

pāṭḥārtham alikhān nijāntaragatāṃ haṃsaṃ śikhāsundarīṃ

vāṇī uddharvamukha sadārasahito yogāgni hotā bhaje || 1 || (fol. 55r7–10)

Microfilm Details

Reel No. A 858/11=A 89/23

Date of Filming 05-06-1975

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 33v–34r

Catalogued by BK

Date 17-05-2007

Bibliography