A 858-14 Devīgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 858/14
Title: Devīgītā
Dimensions: 24 x 10.5 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3822
Remarks: A 89/26


Reel No. A 858-14

Inventory No.: 17404

Title Devīgītā

Remarks assigned to the Devībhāgavata

Subject Purāṇa

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.5 cm

Folios 50

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation de vī gī and in the lower right hand margin on the verso

Scribe

Date of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/3822

Manuscript Features

bhūbṛdrājasutā maheśvaramahārājādhirājāṃganā

brahmādyāḥ paricārakās tribhuvanaṃ putrīyati premataḥ ||

vāsaḥ kāṃcanaparvate mṛgapatiḥ patraṃ vapuḥ suṃdaraṃ

saubhāgyasya tavopamā paraśive kutrāpi no labhyate || 1 ||

śrīdevīgītāprāraṃbhaḥ jagadaṃbā prasaṃnnam (!) astu

is written on 1r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

janamejaya uvāca ||

dharā[[dharā]]dhīśamaulāv āvirāsīt paraṃ mahaḥ

yad uktaṃ bhavatā pūrvaṃ vistarāt tad vadasva me || 1 ||

ko virajyeta matimān pibaṃc (!) chaktikathāmṛtam ||

sudhāṃ tu pibatā mṛtyuḥ sa naitac chṛṇvato bhavet || 2 ||

vyāsa uvāca ||

dhanyo si kṛtakṛtyo si śikṣito si mahātmabhiḥ ||

bhāgyavān asi yaddevyāṃ nirvyājā bhaktir asti te || 3 || (fol. 1v1–5)

End

gaurīlakṣmyoḥ samudbhūtiviṣayaṃ sarvakāmadaṃ ||

na vācyam etad anyasmai rahasyaṃ kathitaṃ yataḥ || 43 ||

gītārahasyabhūteyaṃ gopanīyā prayatnataḥ ||

sarvam uktaṃ samāsena yat pṛṣṭaṃ tat tvayānagha || 44 ||

pavitraṃ pāvanaṃ divyaṃ kiṃ bhūyaḥ śrotum icchasi || 45 || (fol. 50r6–8)

Colophon

iti śrīdevībhāgavate devīgītāyāṃ daśamo dhyāyaḥ || (fol. 50r8)

Microfilm Details

Reel No. A 858/14 =A 89/26

Date of Filming 05-06-1975

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-05-2007

Bibliography