A 858-2 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 858/2
Title: Svayambhūpurāṇa
Dimensions: 34.5 x 12.5 cm x 151 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Newari
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 4/1395
Remarks:


Reel No. A 0858/2

Inventory No. 74501

Title Svayambhūpurāṇa

Remarks

Author

Subject Purāṇa

Language Newari, Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State incomplete

Size 34.5 × 12.5 cm.

Binding Hole(s)

Folios 151

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the word svāyaṃ and in the lower right-hand margin under the word bhu

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4-1395

Manuscript Features

Excerpts

«Beginning»

oṃ namo ratnatrayāya || ||

hnāpāṃ namaskāra yāya || ||

yesya prasādaki(2)raṇais phalitātmatatva

ratnaprabhāparikara prahatāṃdhakārā ||

paśyaṃtyanāviladṛśa(3)śavirā samucai

tasmai namaḥs kṛtir iyaṃ gurubhāskarāya ||


❖ oṃ namo buddhāya || (4)


yo jāta śrīviśāle kapilapuravare śākya rājendravaśe

yasyāsīd āyar ekaṃ śata(5)m iha śaradāṃ sarvalokaikabaṃdhuṃ ||

nirjityāśvatthamulena mucim abhigatān uttararā(6)yena bādhita

vande śākyasiṃhaṃ suranaranamitaṃ buddham ādityabaṃdhu || 1 || (fol. 1v1–6)

«End»

he priya chana dhālasā garbhasa du chanaṃ macā buyu chapani benake māla jaṃkva vratabaṃdha vivāha ādi a(3)nega kuladharma vyavahāra yāya māla vyavahāra yāya maphutasā lokapanisenaṃ avādya yāyīva || thvateyā nimirti(4)naṃ banijāla jāta juyāva chesa jaka conānaṃ jhi2sta kharca gaṇāṃnaṃ vayu ā ji jā khepa vane thugu patakaṃ utarāpaṃ(5)tha hlāsādesa vanāva jinaṁ vyāpāra yānāva chanata kharca biyāva haya chaṃ hatāsa cāya mate jinaṃ hatāsanaṃ biyāva haya (6) thukā he priya varṇalakṣmi chanaṃ duthyaphuthya yānāva nayāva co kṣesa bhiṃnakaṃ vicāla yānāva cova dhaka dhayāva thava stri (7)yātaṃ bujhaya yānāva thvahma mahājana hlāsadesa ga(ma)na yānāva vanaṃ || || thva velasa vavaṃ 2 hlāsadesa thyasyaṃli bana(8)ja vyapāra yātaṃ thva mahājana banajanaṃ dyātaṃ hanaṃ thathyaṃ maṣuta jinaṃ dyā jaka dyāta meva banijālanāpa dyātyā bachi (fol.151v3–6)

«Sub–Colophons»

iti śrīsvāyaṃbhuve mahāpurāṇe dharmadhā(8)tu utpatikathā prathamodhyāyaḥ || ۞|| 1 || ۞ || (fol. 37v7–8)

iti śrīsvayaṃbhuve mahāpurāṇe svayaṃbhu bha(54r1)ṭṭārakodeśe pujāvarṇanaṃnāma utpatikathā prathamodhyāyaḥ || ۞|| 2 || ۞ || (fol. 53v8–54r1)

iti śrīsvāyaṃbhuve mahāpurāṇe mahahadaśoṣaṇaṃnāma trṛ(4)tiyodhyāyaḥ || ۞|| 3 || ۞ || (fol. 77r3–4)

iti śrīsvāyaṃbhuve mahāpurāne maṃjugartakṛtaṃ maṃjuśrīstotraṃ samāptaṃ || ۞(2) || || (fol. 112r1–2)

iti śrīsvāyaṃbhuve mahāpurāṇe vīta(4)rāgatīrtharābda pravatanonāma caturthadhyāya samāptaṃ || || 4 || || (fol. 128r3–4)

iti śrīsvāyaṃbhuve mahāpurāṇe svadhanapunyatīrtha mahātmyekathā samāptam || ۞ || 1 || ۞ || (fol. 139r8)

iti svāyaṃbhuve mahāpurāṇe sāṃtatīrtha mahātmyakathā samāptam || ۞|| 2 || ۞|| (fol. 142v7)

iti śrīsvāyaṃbhuve mahāpurāṇe śaṃkaratīrthamahatmyekathā samāptam || ۞|| 3 || ۞ || (fol. 150v1)


«Colophon»

Microfilm Details

Reel No. A 858/2

Date of Filming 04-06-1975

Exposures 156

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 16-04-2014

Bibliography