A 858-8 Vicitrakarṇikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 858/8
Title: Vicitrakarṇikāvadāna
Dimensions: 35.5 x 8.3 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/12
Remarks:


Reel No. A 858-8

Inventory No. 86828

Title Vicitrakarṇikāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.5 x 8.3 cm

Binding Hole(s) none

Folios 38

Lines per Folio 5-6

Foliation numerals in the right margin of the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 5/12

Manuscript Features

Available folios: 1-38 and 82 (the number "8" is not very certain.)

The text corresponds to chapters 1-4 and the end of chapter 15 of the Vicitrakarṇikāvadāna.

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namo bhagavate guṇasāgarāya ||    ||

vande śrīśākyasiṃhaṃ suragaṇamahitaṃ<ref>Read -sahitaṃ</ref> devadevādhipeśaṃ
saṃsārābdhe[ḥ] plavatvaṃ sakaragu(2)ṇanidhiṃ gaut⟨t⟩amaṃ buddhanāthaṃ |
saṃsāre siṃhanādaṃ sakalabhayaharaṃ sthāpita[ṃ] dharmmacchatraṃ
trailokye dharmmavarṣaṃ guṇaśatanilayaṃ ta(3)rppitaṃ devaloke ||    ||

tadyathābhūt mahāsatvaś cakravarttī narādhipaḥ |
aśoko nāma rājendra[ḥ] sarvalokahitārthabhṛt ||
eka(4)dā sa mahārāja[ḥ] sa[d]dharmmaguṇalālasaḥ |
vicitrakarṇṇikamāhātmī<ref>Read māhātmyaṃ</ref> śrotu⟨ṃ⟩m aicchaj jagaddhite ||
tataḥ sa bhūpati(!) rājā samantrijana(5)paurikaḥ ||
pūjopahāram ādāya sasaṃvādyamahotsavaiḥ ||
vihāre kukkuṭārāme saṃś⟨r⟩obhite jināśrame |
divyodyāne mano(2r1)ramye prayayau saṃpra⟪ya⟫modite<ref>Read -moditaḥ</ref> ||
tatra prāpta[ḥ] sa rājendra[ḥ] praviśya saṃprasāditaḥ ||
upaguptaṃ mahābhikṣuṃ saṃdadarśa sasāṃghikaṃ ||
tam arhantaṃ samālokya natvā sa sāñjalir mudā |
sahasā (2) samupāgatya yathāvidhi samarccaye(!)t ||
tataḥ pradakṣiṇīkṛtya praṇatvā caraṇāmbuje |
sāñjalis tasya saddharmma[ṃ] śrotuṃ puraḥ samāśrayan(!) ||
tataḥ sarve pi lokāś ca yathākramam upā(3)gata(!)ḥ |
tam arhaṃta[ṃ] yati[ṃ] natvā parivṛtya samāśrayan ||
tadāśoka[ḥ] sa rājendra(!) dṛṣṭvā sabhāśritā(!)ṃ jinā(!)n ||
utthāya svāsanāc chāstu[ḥ] purataḥ samupāś[r]itaḥ ||
udvahaṃn uttarāsaṃgaṃ jānu bhuvi (4) saṃsthitaḥ |(metre!)
sāñjaliṃ(!) taṃ yatiṃ natvā prārthayad evam ādarāt ||
bhadanta ś[r]otum icchāmi vicitrakarṇṇikākathāṃ |
vicitrakarṇṇikākhyātaṃ tat samādeṣṭu⟨ṃ⟩m arhasi ||
iti sa[ṃ]prāthi⟨ṃ⟩te rājñā so rhaṃ (5) jinātmajaḥ sudhīḥ |
upagupto narendra[ṃ] taṃ samālokyaivam ādiśat ||
sādhu śṛṇu mahārāja samādhāya jagaddhite ||
yathā me guruṇādiṣṭaṃ tathā te vakṣyate mayā ||   ||

tadyathā anu[śrūyate ...?] viha(2v1)rati bhagavān samyaksaṃbuddho jetavane mahāvihāre anā⟨r⟩thapiṇḍa[da]sayārāme mahatā bhikṣusaṃghena sārddhaṃ | trayodaśabhi[r] bhikṣuśataiḥ maharddhi[kaiḥ] kṣīṇāśram(!)ais tapoyuktaiḥ samādhivaśitāprāptair jitendriyaiḥ taiś ca saṃbahulair bodhisatvaiḥ | eva[ṃ] maharddhikai[r] mahāśrāvakagaṇair anekaṛddhivaśitāprāptaiḥ |

...

tasmin samaye bhagavān(5)n ūrṇṇākośād bhrūvivarād gabhastimālā[ṃ] samu[tsa]sarjja || tāya<ref>Read tayā</ref> trisāhasramahāsāhasralokadhātum avabhāsya | tatra[i]kasmiṃ kāñcanapurīmahānagaryyāṃ vimaladatto nāma gṛhapati[ḥ] p[r]ativasati || <references/>

Sub-colophon

iti śrīvicitrakarṇṇikāvadāne prathamahadyāyaḥ(!) || ❁ || (fol. 12v1)
iti vicitrakarṇṇikā-nāma(!)vadāne dvitiya samāptaḥ || ❁ || (fol. 22r3)
iti śrīvicitrakarṇṇikāvadāne tṛtīyo 'dhyāyaḥ samāptaḥ || ❁ || (fol. 32v2)

End

(fol. 82r1) janāḥ sarvve bhagavantaṃ praṇamya ca |
jagmuḥ svasvālayaṃ devāḥ bodhisatvāḥ saśrāvakān(!) ||    ||

idam avoca⟨t⟩d bhagavān āttamanās te ca bhikṣavo bodhisatvaḥ sāśca(?) sadevamānuṣā(2)suragandharvvaś ca loko bhagavato bhāṣitam abhyanandatr<ref>Read -anandann</ref> iti || ○ || <references/>

Colophon

iti śrīvicitrakarṇikā'vadāne pañcadaśo dhyāyaḥ || ❁ || (fol. 82r2)

Microfilm Details

Reel No. A 858-8

Date of Filming 05.06.1975

Exposures 41

Used Copy Kathmandu (scan)

Type of Film positive

Remarks = B 100/9

Catalogued by MD

Date 14. Sep. 2012

Bibliography