A 87-13 Kauṣītakopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/13
Title: Kauṣītakopaniṣad
Dimensions: 23.5 x 9.5 cm x 1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4683
Remarks:


Reel No. A 87-13

Inventory No.: 32120

Title Kauṣītakopaniṣad

Remarks assigned to the Ṛgvedāraṇyaka

Subject Upaniṣad

Language Sanskrit

Text Features ekādaśodhyāyaḥ

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 9.5 cm

Folios 1

Lines per Folio 22

Foliation figures in the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4683

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

oṃ śrīdakṣIṇāmurtigurave namaḥ ||

|| oṃ || [[atha ṛgvedāraṇyake]] kauṣītiki(!)śākhopaniṣadi ekādaśe (!) dhyāye || oṃ athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭhobhaved apapunar mṛtyuṃjayati taduha vā ātmā draṣṭavyaḥ śrotavyo maṃtavyo nididhyāsitavya iti || tam etaṃ vedānuvacanena brāhmaṇā vividiṣaṃti brahmacaryeṇa tapasā śraddhayā yajñenāśakena ceti mṃāṃḍukeyaḥ | (fol. 1r1–4)

End

viśvamanaso viśvamanāḥ | vyaśvāt vyaśvaḥ | sākamedhātmā sākamedhaḥ | devarātāt ha devarātaḥ | viśvāmitrāt viśvāmitraḥ | iṃdrāt iṃdra | prajateḥ prajāpatiḥ | brahmaṇo brahmā svayaṃbhuḥ namo brahmaṇe namo brahmaṇe || || hariḥ oṃ || śāṃtiḥ śāṃtiḥ śāṃtiḥ || (fol. 1v6–8)

Colophon

iti ṛgvedāraṇyake kauṣītiki(!)śākhopaniṣat | ekādaśodhyāyaḥ || || iyaṃ brahmavidyāṃ(!) || || (fol. 1v8–9)

Microfilm Details

Reel No. A 87/13

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography