A 87-7 Kaivalyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/7
Title: Kaivalyopaniṣad
Dimensions: 25 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/34
Remarks:


Reel No. A 87-7 Inventory No. 27838

Title Kaivalyopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 8.0 cm

Folios 3

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/34

Manuscript Features

Stamp Candrasamśera and kaivalyopaniṣat at exp.1,

Filmed twice fol.2v3r,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| atha kaivalyopaniṣad || ||

asvanāyā bhagavantaṃ parameṣṭhinaṃ parisametyovāca ||

adhi hi bhagavan brahmavi⟪jñā⟫dyāvariṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nigūḍhāṃ yayāt sirāt sarvvapāpaṃ vyapuhya parāt paraṃpuruṣam upaiti vidvān || tasmai sa hovāca || pītāmahaś ca śrutvā bhaktijñānayogāt || ave hi na karmmanā (!) na prajayā dhanena tyāgena eke amṛtatvam ānaśuḥ || (fol. 1r1–4)

End

. . . brahmahatyāt (!) pūto bhavati kṛtākṛtyāt pūto bhavati || tasmāt avimuktam āśrito bhavati atyāśramī sarvvadā sakṛd vā japet anena jñānam āpnoti saṃsārārṇama (!) nāsanaṃ || tasmād evaṃ viditvainaṃ kaivalyaṃ padam aśnute kaivalyaṃ pada maśnuta || (fol. 3r2–5)

Colophon

iti kaivalyopaniṣaṭ (!) samāptāḥ (!) || || śiva || śiva || śubham astu || subhaṃ bhuyāt (!) guhāsayaṃ niśaṅkanam dvitīyaṃ

samastasākṣisad asadavihīnaṃ

prajāti śuddhaṃ paramātmarūpaṃ || (fol. 3r5–6)

Microfilm Details

Reel No. A 87/7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 18-03-2004

Bibliography