A 88-16 Cākṣuṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/16
Title: Cākṣuṣopaniṣad
Dimensions: 24 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 2/142
Remarks:


Reel No. A 88-16 Inventory No. 13672

Title Cākṣuṣopaniṣad

Remarks assigned to the atharvaveda

Commentator

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.5 cm

Folios 5

Lines per Folio 3

Foliation figures in the both margins of the verso

Marginal Title 

Illustrations

Scribe

Date of Copying VS 1890 māghakṛṣṇa 5 roja 5

Place of Copying

Place of Deposit NAK

Accession No. 2/142

Manuscript Features

Excerpts

Beginning

śrīsūryāya namaḥ ||

athātaś cākṣuṣīṃ vidyāṃ paṭhita siddhāṃ cakṣurogaharāṃ vyākhyāsyāmo

yayā cakṣurogāḥ sarvato naśyaṃti cakṣuṣor dīptir bhavatīti || tasyāś cākṣuṣīvidyā yā hirbudhnyaṛṣir gāyatrīchandaḥ śrīsūryodevatā cākṣuroga nivṛttaye jape viniyogaḥ || || oṃ cakṣuścakṣuścakṣuścakṣustejasthiro bhava || (fol. 1v1:2r3)

End

aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhaviṣyati ||

oṃ viśvarūpaṃ ghṛṇilaṃ jātavedasam ||

hiraṇmayaṃ jyotirūpaṃ tapantaṃ sahasraraśmiḥ

śatadhā varttamānaḥ puraḥ prajānām udayatyeṣa suryyaḥ(!) || ||

oṃ namo bhagavate ādityāya aho vāhinī vāhinī svāhā || (fol. 4r2:4v3)

Colophon

iti cākṣuṣopaniṣatsamāptam(!) || iti samvat 1890 sālamiti māghakṛṣṇa 5 roja 5 śubham || || (fol.5r1–2)

Microfilm Details

Reel No. A 88/16

Date of Filming Not given

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 18-3-2004

Bibliography