A 88-23 Jñānāṅkuśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/23
Title: Jñānāṅkuśa
Dimensions: 25 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4163
Remarks:


Reel No. A 88-23

Inventory No.: 27538

Title Jñānāṅkuśa

Author

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.5 cm

Folios 4

Lines per Folio 13-14

Foliation figures in the right margins of the verso

Illustrations

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/4163

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

○ || śrīgurubhyo namaḥ ||

sarvavedāṃtasiddhāṃta gocaraṃtam agocaraṃ ||

goviṃdaṃ paramānaṃdaṃ madguruṃ praṇatosmyahaṃ || 1 ||

jaṃtūnāṃ narajanmadurllabham ataḥ puṃstvaṃ tato vipratā

tasmad vaidikadharmamārgaparatā vidvatvam asmāt paraṃ ||

ātmānātmavivecanaṃ svanubhavo brahmātmanā saṃsthitir

muktir no śatajanmakoṭi sukṛtaiḥ puṇyair vinā labhyate || 2 ||

durlabhaṃ trayam etad daivānugrahahetukaṃ ||

manuṣyatvaṃ mumukṣatvaṃ mahāpuruṣasaṃśrayaḥ || 3 || (fol. 1v1–4)

End

avyaktanāmnī parameśa śakti anādyavidyā triguṇātmikāparā ||

kāryānumeyā sudhiyaivamāyā yayā jagatsarvamidaṃ prasūyate || 98 ||

sannāpya sannāpyubhayātmikāno bhinnāpyabhinnāpyubhayātmikānā(!) ||

saṃgāpyasaṃgāhyubhayātmikāno mahādbhutanirvacanīyarūpā || 9 ||

śddhā dvayabrahmavibodhanāsyā sarpabhramo rajju vikato(!) yathā ||(!)

rajas tamaḥ satamiti prasiddhā guṇās tadīyāḥ prathitai sakarṣiḥ || 100 ||

vikṣepaśaktī rajasaḥ kriyātmikā yataḥ pravṛttiḥ prasṛtā purāṇī ||

rāgādayo… (fol. 4r12-15)

Colophon

Microfilm Details

Reel No. A 88/23

Date of Filming Not given

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/ MS

Date 09-04-2004

Bibliography