A 88-32 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/32
Title: Chāndogyopaniṣad
Dimensions: 35.5 x 13.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/34
Remarks:


Reel No. A 88-32 Inventory No. 13463

Title Chāndogyopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 35.5 x 13.5 cm

Folios 30

Lines per Folio 11

Foliation figures in the both margins of the verso

Illustrations

Scribe riṣijī brāhmaṇā gujarāti modacāturvedī

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 3/34

Used for edition no/yes

Manuscript Features

exp. 1: chāṃdogyopanisata prāraṃbhaḥ 30

Excerpts

Beginning

|| śrīganeśāya namaḥ

om ityetad akṣura(!)m udgītham upāsītomiti hyudgāyati tasyopavyākhyānam eṣo bhūtānāṃ pṛthivīrasaḥ pṛthivyā āpo rasopāmoṣadhayo rasar nuṣadhīnāṃ puruṣo rasaḥ puruṣasya vāgraso vācarugna satkṛcaḥ (!) sāmarasaḥ sāmna udgītho rasaḥ sa eṣa rasānā guṃ rasatamaḥ paramaḥ parārddhyoṣṭāmo yad udgītha katamākata markkatamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati vāge varkatrāṇaḥ (!) sāmom ityetedakṣura(!)m udgīths tad vā etan mithunaṃ yad vāk ca prāṇaś carkka sāma ca tad etan mithunamom etyetasmin-nakṣare sa guṃ sṛjyate yadā vai mithunau samāgacchataḥ … (fol. 1v1–4)

End

tad vai taf brahmā prajāpatayaḥ uvāca prajāpatir manave manuḥ prajābhya ācāryakulādvedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭuṃbe śucau deśe svādhyāyam adhīyāno dhārmikāṃnvidadhad ātmani sarveṃdriyāṇi sa pratiṣṭhāpyā hi guṃ saṃtsarvabhūtāṃnyaṃnyatra tīrthebhyaḥ sa khalvevaṃ varttayaṃ nyāvad āyuṣaṃ brahmalokam abhisaṃpadyate na ca punarāvarttate lāca punarāvarttate 15 brahmalokam asaṃpadyate na ca punarāvattotana ca punarāvarttate ❁ ❁ (fol. 30r7–10)

Colophon

iti daśamaḥ prapāṭhakaḥ samāptaḥ ❁ || iti chaṃdogyabrāhmaṇaṃ samāpta (!) || || || || likhitaṃ riṣijī brāhmaṇa gujarāti modacāturvedī rāmakṛṣṇajī (fol. 30r10–11)

Microfilm Details

Reel No. A 88/32

Date of Filming Not given

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 18-03-2004

Bibliography